SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रवामन्चूर्णि: ॥२४७॥ मान क्षयं यांतीति नक्षत्राणि तेभ्यः कान्त्या सौम्यत्वेन प्रमाणेन काशेन परमन्द्रमाः नक्षत्रग्रहतार केभ्य, एवं संसारसुखेभ्योऽधिकं निर्वाणसुक्खमिति, तम्हा सदा जते दन्ते मोक्षमार्ग पडिवण्णे उत्तरगुणेहिं वद्धमाणेहिं अच्छिण्णं संघणाए णिवाणं संधेजा, स एवं मिच्छत्तासंघनया निर्वाणं संधेमाणः उभयत्रापि 'वुज्झमाणाण पाणाणं' सिलोगो || ५१९|| संमारनदी श्रोतोमिरुह्यमानानां स्वकर्मोदयेन, ये उच्छुभं तीर्थकरत्वनाम तस्य कर्म्मण उदयात् अक्खानि साधु तं दीवं अक्खाति भगवानेव शोभनमाख्याति साधुराख्यातं एतावता समणे वा माहणे वा जावत्थऽन्युत्तरीए, दीपयतीति दीपः, द्विवा पिवति वा द्वीपः, स तु आश्वासे प्रकाशे च, इहाश्वासदीपोऽधिकृतः यस्मादाह - उद्यमानानां श्रोतमा दीवो ताणं सरणं गति पतिट्ठा य भवति, एतदाश्वासद्वीपं प्राप्य संसारिणां प्रतिष्ठा भवति, इतरथा हि संसारसागरे जन्ममृत्युजलोर्मिभिरुह्यमानः नैत्र प्रतिष्ठां लभते, जंव मग्गं अणुपार्लेतस्स अट्टविधं कम्भं, प्रतिष्ठां गच्छन्ति, निष्ठामित्यर्थः, यथाऽऽख्याति तथाऽनुचरति सयं, अणुग्गहितबाल विरतो जेण जीवो हिंडतो प्रतिष्ठां लभते, एष प्रशस्तभावमार्गः इति लभ्यते, केरिस पुण पत्थभावमग्गगामी प्रतिष्ठां लभते ? कीदृशो वा भावाशामदीपो भवति ?, 'आयगुत्ते सदादंते' सिलोगो ।।५२०|| आत्मनि आत्मसु वा गुप्त आत्मगुप्तः इंदियनोइंदियगुप्त इत्यर्थः, | न तु यस्य गृहादीनि गुप्तादीनि, हिंमादीनि श्रोतांसि छिन्नानि यस्य स भवति छिन्नसोते, छिन्नश्रोतस्त्वादेव निराश्रयः, जे धम्मं | सुद्ध मक्खाति य एवंविधे आश्वासद्वीपे स्थितः प्रकाशद्वीपः अन्येषां धर्ममुपदिश्यति, प्रतिपूर्णमिदं सर्वसत्वानां हितं सुखं सर्वाविशेष्यं निरुपधं निर्वाहिकं मोक्षं नैयायिकं इत्यतः प्रतिपूर्ण, अथवा सर्वैर्दयादमध्यानादिभिर्धर्मकारणैः प्रतिपूर्णमिति, अनन्यतुल्यं अपोलिसं, योऽयमनन्यसदृशो धर्मोपदेशः । 'तमेव अविजानंता' ॥५२१॥ तमिति तद्विविधं प्रदीपभूतं धर्म न बुद्धा सदाय तत्वादि ॥२४७॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy