SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृ ताङ्गचूर्णिः ॥२४६ ॥ तयादिसङ्गेण वा हेट्ठाऽधो, जमिदो अम्हे बाह्मणं भिक्षु चा तर्पयामो, तत्र कथिद्धम्मं च मग्गट्टितो मग्गचिड एवं अस्थि धम्मत्तिणवत्ति ?, 'अस्थि वा' सिलोगों ॥। ५१३ ।। अथवा णत्थि पुण्णंति, स्याद्-अनुज्ञायां को दोषः प्रतिषेधे वा?, उच्यते - 'दाणहृताए जे सत्ता हति तस्थावरा' ।। ५१४ ॥ तं जहा - तणणिस्सित्ता कट्टगोमय णिस्सिता संसेतया तसा थावरा यह सि सिलोगो तेसि सारक्खणट्टाए अस्थि पुण्णन्ति णो वदे मिच्छत्तथिरीकरणं च तेणाहारेण परिवृढा करेस्संति असंयमं अप्पाणं परं वा वहूहिं भावेंति तदनुज्ञातं भवति, पडिसेधेवि जेसि तं उपकपेंति अण्णं पाणं तधाविधं । तेसिं लाभंतरायन्ति, तम्हा णत्थित्ति णो वदे ॥ कंठ्यं, तत्र का प्रतिपत्तिः ? तुसिणीएहिं अच्छितव्वं, निव्यंधे वा त्रवीति-अम्हं आधाकम्मा दिवायालीस दोसप डिसुद्धो पिंडो पसत्थो, जं च पुच्छसि किमत्रास्ति पुण्यमित्यत्रास्माकं अव्यापारः, कथं ?, उभयथा दोपोपपत्तेः, कथं ?, 'जे य दाणं पसंसंति, वधमिच्छंति पाणिणं । जे यणं पडिसेधेंति, वित्तिछेदं करेंति ते' ॥५१६ ॥ महाभट्टारकदृष्टान्तः सर्वैः जलचरैः स्थलचरैश्च प्रतिनोधितः, अनुज्ञायामननुज्ञायां चोभयथापि दोपः, अथवा 'ग्रसत्यैको मुञ्चत्येको, द्वावेतौ नरकं गतौ' एवमुभयथापि दोषं दृष्ट्वा 'दुहओ' सिलोगो ॥ ५१७ ॥ दुहतोचि जेण भातंति अस्थि वा पुणो ते भगवन्तः, अयं रयस्मा एतीत्यायमं रज इति रजइतुं, रजसः आगमं हिचा णिवाणंति ते इत्येवं वाक्यसमितिरुक्ता, तद्ग्रहणात् सेसावि समितीओ घेष्वंति, एवं वाणिव्याणं भवतीति, भगवंतथ 'णिवाणपरमा बुद्धा' सिलोगो ||| ५१८ || मिव्वाणं परमं जेसिं ते इमे णिव्वाणपरमा एते बुद्धा अरहन्तः तच्छिष्या बुद्धबोधिताः, परमं निर्माणमित्यवोऽनन्यतुल्यं, नास्य सांसारिकानि तानि तानि वेदनाप्रतीकाराणि निर्वाणानि, अनन्तभागेऽपि तिष्टन्तीति दृष्टान्तः मोक्ष एव, नक्खत्ताण व चंदि दानविचार ॥२४६ ॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy