SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रक दोपनिरा करणादि तागचूर्णिः ॥२४५|| KAR चिदपि विभेति, किंच-तणसंधारणियाणोऽवि मुणिवरोभट्टरागमयदोसो। किम् , मोक्खो,एवं निर्वाणं भवतीत्याख्यातं, 'पभू दोसे णिराकिच्चा०' सिलोगो । ५०८॥ प्रभवतीति प्रभुः, वश्येन्द्रिय इत्यर्थः, न वा संयमावरणानां कर्मणां वशे वर्त्तते, | अथवा स्वतंत्रत्वात् जीव एवं प्रभुः, शरीर हि परतन्त्रं, मोक्षमार्गे वाऽनुपलायितव्या प्रभुदोपाः क्रोधादयः, निरा इति पृष्ठतः कृत्वा, ण विरुज्झेज केणइ न विरुध्येत केनचिदिति, अपि पूर्वशत्रूणामपि, अपि हास्येनापि विरोधे विग्रहः घंन इत्यर्थः, यद्वा यस्य प्रतिकूलं, मणसा वयसा चेवत्ति नबकेन भेदेन अन्तश इति यावजीवितान्तः, उक्ता मूलगुणाः। उत्तरगुणप्रसिद्धये वपदिश्यते 'संधुडे य महापण्णे सिलोगो ।। ५०९।। हिंसाद्याश्रवसंवृत्तः इंदियभावसंवुडो वा, महती प्रज्ञा यस्य स भाति महाप्रज्ञः, धीवुद्धिरित्यनान्तरं, आहारउवधिसेजाउ याचितद्रव्यं एपणीयं च चरति-गच्छति तं, चर्यत इत्येकोऽर्थः, एसणास| मिते णिचं तिविधा एमणा-गवेसणा गहणे सणा घासेसणा, एवं सेसाओवि समिईओ, तत्राधाकर्म सर्वगुरुअनेपणादोपः आद्यश्चेति तेन तनिषेधार्थमपदिश्यते-'भूतानि समारंभ सिलोगो ॥५१०॥ भूतानि तसथावराणि, कथमिति ?, साधू निर्दिश्योपकल्पितं, तारिसं तु ण गेण्हिजा, एवं ओधिपि, इत्येवं सार्वमार्गप्रतिपन्नो भवति, किंच-'पूतिकम्मं ण सेविजा ॥५११॥ एस धम्मे वुसीमतोति, चुसिमानिति संयमपान , बुमिमं च किंचि अभिसंकेजा सवसो तंण भत्तए यदिति आहार उयधि सेजा अथवा यदिति यत्किचित् दोपं, अभिसंकते पणवीसाए अण्णयर किमेतं एसणिजं असणिजं?, सर्वश इति, यद्यपि प्राणात्ययः स्यात् , इदाणि वायासमिती 'ठाणाई' सिलोगो ॥११२।। ठाणाणि संति सड़ीगं, श्रद्धावन्त श्राद्धिनः, गामेसु नगरेसु वा जाव सन्निवेसेसु घा सम्नदिट्ठीणं मिच्छादिट्ठीण या, तेहिं सडेहिं पुधि गाम पुच्छगतो, परेणावि मिच्छादिट्टीणा, मरुयस २४५॥ ANAN
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy