SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ जीव श्रीसूत्रकतानचूर्णिः ॥२४४॥ लिंगानि CARTAINAMESSAGAIHARIHama HAIN SHE LISTRINASHISHERPRISHNA-HIS CHINAIPIHAR SANDE समस्तदर्शनादुपचारतः जातमिति, इतश्च सात्मका वनस्पतयः, क्षतसंरोहणादाहारोपादानदौहृदसद्भावात् रोगचिकित्सासद्भावात् (अशोका)दौ सम्भवः कुष्माण्ड्यादीनां विशेषपक्षः,विशेषश्चासौ पक्षश्च विशेषपक्षः,कर्तव्यः, छिक्कापरोइता छि कमेत्तसंकोअतो कुलिङ्गो व । आसयसंचारातो जाणसु वल्लीविताणाई ॥१॥ सात्मिकाः स्पृष्टप्ररोदिकादयः स्पृष्टाकुंचनात्कीटवत् आश्रयाभिसंसर्पणाद्वल्ल्यादयः 'सम्मादीया सावप्पबोहसंकोयणादितोऽभिमता । बउलादयो य सद्दादिविसयकालोवलंभातो॥१॥ शम्यादयः स्वापप्रबोधसंकोयणादिसद्भावात् ,शब्दादिविपयोपलम्भात् वकुलासार(शो)कादयो देवदत्तवत् ,एवमाद्यामिस्त्रसानुरूपाभिः सुयुक्तिभिः एगिदिए पडिलेहिय जति जीवहिंसोपरतिः कार्या स्वकामतः अज्झोवगमियाओवक्कमियाओ वेदणाओ भणितव्याओ, तत्थ मणुस्सपंचेंदियतिरियाण य दुविधा, सेसाणं उवकमिया, एवं मतिमं पडिलेहिता सव्वे अकंतदुक्खा य सारीरमाणसं अथवा सन्वेसिं अणिटुं अकंतं अपियं दुक्खं अत इत्यस्मात्कारणात् नवकेण भेदेन अहिंसणीया अहिंसका एतं खुणाणिणो सारं 'सिलोगों ॥५०६।। न हि ज्ञानी ज्ञानादर्थान्तरभूत इतिकृत्वाऽपदिश्यते-एतं खुणाणिणो सारंति, कोऽर्थः ?, एष हि ज्ञानस्य सारः जंण हिंसति कंचणं कञ्चनमिति केनचदपि भेदेन, अहिंसा समयंति समता 'जह मम ण पियं दुक्खं०' गाथा, अथवा यथा हिसिंतस्य दुःखमुत्पद्यते मम एवमभ्याख्यातस्यापि, चोरियातो वाऽस्य दुःखमुत्पद्यते, एवमन्येपामपि इत्यतो अहिंसासमयं चेव, अथवा दबओ खेत्तओ कालो भावो हिंसा भवति, एवं शेपान्यपि, एतावाश्चैप ज्ञानविषयः यदुत हिंसाद्याश्रवद्वारोपरतः, क्षेत्रप्राणातिपातं तु प्रतीत्यापदिश्यते,'उडमहं तिरियं च०' सिलोगो ।। ५०७ ॥ प्रज्ञापकं प्रतीत्य उर्छ अहं तिरियं च पूर्ववत् , सवत्थ विरतिं कुज्जा इहापि तावत् निव्वाणं भवति, कथं ?, अहिंसकोऽयं न हि हिंसक इव सर्वस्योद्वेजको भवति, उपशान्तवैरत्वाचन कस्य ॥२४४॥ TamuTHNITIATION HOMusic
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy