SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ PIA श्रीसूत्रकताङ्गचूर्णिः | ॥२४३|| VermNSAR menPRIODPUIDE च, तद्वत्सम्यग्मार्गमनुचर्य तीतद्धाए अर्णता जीवा संमारौषमतरिम संख्येयाः तरंति साम्प्रतं अणता तरिस्संति णागतंति, तं मोचा, तमहं श्रुत्वा भवदादीन् श्रोतृन् प्रति वक्ष्यामि, जायंति जन्तवः, जम्बूसाम्यादीनां आमत्रणं हे जन्तवः !,तं सुणेह मे चरित्तमग्गं आइक्खिस्मामि, नन्दन(ज्ञानदर्शन)मार्गावपि तदन्तर्गतावेव, जेसु संजमिअति ते इमे, तंजहा-'पुढवी जीवा पुढो सत्ता' सिलोगो ॥५०३।। पृथक् इति प्रन्येकशरीरत्वात् , आउजीवा तहा अगणी पुढो मत्ता इति वर्तते, तेण रुक्खग्गहणेणं भेदो दरिसिते "अहावरे 'मिलोगो ॥५०४।। अहावरे तसा पाणा, एनं छकाय आहिया, एतावता जीवकाए, न हि असम्भूतो विद्यते जीवः, कायाः एते, 'सवासिं अणुजुत्तीहिं' मिलोगो ॥५०५|| अनुरूपा युक्तिः, जहा 'पुढवीए णिक्खेवो परूवणालावणं परीमाणं । उपतोए सत्थे वेदणा य चवगा णियती य ॥१॥' किंच-अङ्कग्वजीवत्वं पार्थिवानां विद्रुमलवणोपलादयः स्वस्वाश्रयावस्थाः मचेतनाः, कुतः?, ममानजातीयांकुरमभावात् , अशोविकाराष्ट्रावत् , 'भूमिग्वयसाभावियसम्भवतो दडुरं जलमुत्तं । अथवा मन्छो व मभावयोमसंभृतपातातो॥१॥ सात्मकं तोयं भौम, कुतः ?, समानजातीयस्थभावमम्भवात् ददुरवत् , अथवा अन्तरीक्ष्यमपि अभ्रादिविकारस्वभावसंभूतपातान मत्स्यवत् , ग्रहणवाक्यं, इतरसेंयोगात्तेजसां, तेजः मात्मक आहारोपादाना उद्वृत्तनिशेपोलब्धेः हृद्विकारदर्शनाद् पुरुपवत् , ग्रहणवाक्यं, गतिमच्चाद् वायुर्जीवः प्रयत्नगतेः, यस्मादयं सविक्रम इव पुमान् तीवमन्दम यान् गतिविशेपान् स्वेन महिना यतीति, वेगवयाच वृक्षादीन् उन्मूलयति, इत्यतो गतिमचाद्वायुर्जीवः, मान्मकाच वनस्पतयः जन्मजराजीवणमरणपद्भावा स्त्रीवत् , आह-नन्वयमन कान्तिको जातायाख्यायाः विपक्षेऽपि दर्शनात् , तद्यथा-जातं दधि जीर्ण वासः संजीवितं विषं मृतं कुसुभकमित्यादि, उच्यते, न, वनस्पती ममस्तलिङ्गोपलब्धेः, ध्यादाव ॥२४३॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy