SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ श्रीमत्रताङ्गचूर्णिः ॥२४२॥ प्रश्नोत्तरे HISUmmandu D भावमार्गा अपि दुःखावहा एव ते, सम्यग्दर्शनज्ञानतपोमयस्तु प्रशस्तभावमार्गः, शुद्धः सर्वदुःखविमोक्षणः, तमेवं विधं जाणेहि णं जहा भिक्खू यथेति येन प्रकारेण, भिक्षुरिति भगवानेव, यथा स भिक्षुर्ज्ञानवान् तथाभूतं त्वमपि जानीपे तमेवं जानीते, अथवा हे मिक्षो! तमेवं ब्रूहि महामुणी, हे महामुने, स्यात्किमर्थमहं पृच्छामि ?, तत उच्यते-'जइ मे केइ पुच्छेजा'सिलोगो ।।४९९॥ देवाश्चतुष्प्रकाराः एते प्रच्छाक्षमा भवंति, तिरिया मणुस्सा, उत्तरगुणलद्धिं वा पडुन तियं अपि, कश्चित् गिरा वत्ति वयसावि पुच्छेज, तेसिं तु कतरं मग्गं तेपामजानकानां स्वयमजानकः कतरं मार्ग कथं वा कथयिष्यामि, अव्यावाधसुखादीनि आवहतीति सुखावहः, अथवाऽभ्युदयकं निःश्रेयसं च, इति पृष्ट आर्यसुधर्मा जम्बूस्खाम्याद्यान् साधून प्रणिधाय सदेवमणुआसुरं च परिसं हिस्साए कहेति 'जइ वो केइ०'वृत्तं ॥५००॥ जड़ वा केइ पुच्छेजा, जतित्ति अणिदिवणिदेसे, संसारभ्रांतिनिविण्णा देवा अदुव माणुसा। तेसिं तु इमं मग्गं आइक्खेज सुणेध मे, पठ्यते च तेसिंतु पडियो(सा)हेज्जा मग्गसारं सुणेह मे, साहितं प्रति अन्येषां साहंति-कथितं सत् पडिसाहेजा, मार्गाणां सारः मार्गमारः। अणुपुब्वेण 'सिलोगो।।५०१।। कथं मार्गप्रतिपत्तिरेव तावद्भवति ?, उच्यते, अणुपुव्वेण महाघोरं, अणुपुव्वेगंति 'माणुस्स खेत्त जाती०'गाथा, अथवा 'चत्तारि परमंगाणि' सिलोगो, अथवा 'पढमिल्लुगाण उदये गाथाओ तिण्णि, एवं 'कम्मावयाणुपुवि०'गाथा, जाव 'बारसविधे' दुरन्तत्वात् महाघोराः, अणुपुंमिः दुस्तरं, महापुरिसा सुघोरमपि तरंति, घोरसंग्रामप्रवेशवत् , कासवेण प्रवेदितं प्रदर्शितमित्यर्थः, जमादाय इतो पुवं जं आयाय इति यमनुचरित्वा, इत इति इतस्तीर्थादवाक्, अद्यतनाद्वा दिवसादिति, समुद्रेण तुल्यं समुद्रवत् , व्यवहरंतीति व्यवहारिणः वणिजः, यथा तेऽतिक्रान्ते काले समुद्रं 'अनरिंसु०' सिलोगो॥५०३।। अतरिष्यन् तरंति तरिष्यन्ति Im LATITIHARIHANTuruTHIROIDSIROIN ERHIHAR TIRTUpamumIANIMATRINA WHILADLITIENDGARHIPATIONALDURATIONITPUTERINATIONPATI E॥२४२॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy