SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ श्रीपत्रक ताजचूर्णिः ॥२३६॥ अक्रियावाद्यादि गृहशाः ये तैः सन्मिश्रीभावं पअहे, संमिस्सिभावो णाम एगतो वासः, आगमणगमणाइसंथवो स्नेहो वा, एवं चारित्रममाधिः परिसमाप्तः । इदानीं दर्शनभावममाधिः-'जे के लोगंमि तु' अकिरिया य' वृत्तं ।। ४८८॥जेत्ति अणिद्दिवणिदेसो, अशोभनक्रियावादिनः पारतन्च्या अक्रियावादिनः क्रियातो, अक्रियो वाऽऽत्मा येपा, निश्चितमेव अक्रियात्मा नः, अन्येन केनचित्पृष्टा:कीदृशो वा धर्म ?, धुतं आदियंतित्ति धुतवादिनो, धुतं नाम वैराग्य, धुतमादियंति-धुतं पसंसेति, एवं ते धुतमपि आत्मी-1 कुर्वतः आरंभसत्ता यथा शाक्या द्वादश धुतगुणा ब्रवते, अथवा पचनादिद्रव्यारंभेऽपि सक्ताः समाधिवर्मन जानंति, विमोक्षस्य हेतुः विमोक्षहेतुः तमेवं तत्समुवदिसंति, 'तेसिं पुढोछन्दा' वृत्तं ॥ ४८९ ॥ पुढोछन्दाण माणवाणं पृथक् पृथक् छंदा नानाछन्दा इत्यर्थः, केचित् क्रूरस्वभावा केचिन्मृदुस्वभावास्तथा केपांचिन्मसं केचिन्मासमद्याशिनः तथा केचित् गीतनृत्यहसितहै प्रियाः केचित्परव्यसनरताः केचिन्मध्यस्था इत्यादि, तथा दृष्टिभेदमिति, प्रतिक्रियाण' वा, पुढो वा तं, यथैव हि नानाछन्दा कत्तव्यादिपु लौकिकाः तथैव हि किरिया अकिरियाणं वा पुणो पवाद उपादीयंत इत्युपादाः गृहा इत्यर्थः, अथवा उपवादो दृष्टिः, तद्यथा-केपांचिदात्माऽस्ति केषांचिन्नास्ति, एवं सर्वगतः नित्यः अनित्यः कर्ता अकर्ता मूर्तः अमूर्तः क्रियावन्निष्क्रियो वा, तथा केचित् सुखेन धर्ममिच्छन्ति केचिद् दुःखेन केचित् सौचेन केचिदन्यथा केचिदारंभेण, केचिनिःश्रेयसमिच्छन्ति केचि. दभ्युदयमिन्छंति, एकस्मिन्नपि तावच्छास्तरि अन्ये अन्यथा प्रज्ञापयंति, तद्यथा-शून्यता, अत्थि पुग्गले, णो भणामि णस्थित्ति पोग्गले, जंपि भणामि तंपि न भणामीत्यवचनीयं, अवचनीयं एव अवचनीयः, स्कन्धमात्रमिति, वैशेपिकाणामपि, अन्येषां न, द्रव्याणि नवेव, अन्येपां दश दशैव सांख्यानामपि, अन्येषां इन्द्रियाणि सर्वगतानि, एवं तेषां मिथ्यादर्शनप्रत्ययिकं अनुसमय २३६॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy