SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ ... श्रीसूत्रक-1 ... ॥२३॥ . विसुद्धलेसासु'ठितो सो 'सवं जगं तु वृत्तं ॥ ४७९ ॥ जायत इति जगत् , 'समता नाम 'जह मम ण पियं दुक्खंणस्थि य जगत्समसि'कोई वेसो पिओ व०' अथवा अन्यस्य ग्रियं करोति अन्यस्याप्रियमित्यतः, कोऽर्थो?-नान्यान् घातयित्वा अन्येषां प्रियं करोति, तादि मुपकैः मार्जारपोपवत् , अथवा प्रियमिति सुखं मसचाना, तदेपां प्रियं न कुर्यात् , न कस्यचिदनियं, मध्यस्थ एव स्थादित्यतः | सम्पूर्णसमाधियुक्तो भवति, कश्चित्तु समाधि संधाय 'उहाय दीणे तु पुणो विसण्णो' उत्थायेति 'समाधिसमुत्थानेन, दीन | इत्यूजितो भोगामिलापी, सर्वो हि तर्कुको दीनो भवति, ईप्सितलंभे च दीणेतरः, पुणो विमति गिहत्थीभूतो वा पीसत्थभूतो बा, अयं तु पाश्र्वोऽधिकृतः, पूयासकारामितापी वसपात्रादिभिः पूजनं च इच्छति, सिलोगो णाम इलावा यश इत्यर्थः, सो दुहसेआए वदृति, अमिलममाणी अममाधिद्वितो भवति, किमयं पुण पूयासिलोगफामी ?, भणितं च-जाति णिपीय पजं जतिक 'अहाकडं चेव' वृत्तं ॥४८०॥ आहाय कडं आधाकडं आधाकर्मत्यर्थः, अथवा अन्यानपि जाणि साधुमाधाय कीडकडादीणि क्रियते ताणि आधाकडाणि भवंति, अधिक कामयते-प्रार्थयतीत्यर्थः, अथवा णियमेण णिमंतणा, जो तं णियामणं गेण्हति सो णियायमाणे, जो पुण अहाफम्मादीणि कम्माई सरति-सुमरइति निगच्छति गवेष(य)तीत्यर्थः, स पासत्थोसण्णकुशीलाणं विस-17 | प्रमाणं संयमोद्योते मार्ग गवेषति, विपीदति वा, येन संमारि विसणो भवत्यसंयम इति, विसण्णमेपतीति विपण्णेपी, तहा तहा दीणभावं गच्छति शुक्लपटपरिभोगवत् , परिभुञ्जमाणा शुक्लपटवत् मलिनीभवत्यमो, इत्थीहि सत्ते य पुढो य बाले सक्ता रक्ता गृद्धा, पुढो इति पृथक् बहवः, स्त्रीनिमित्तमेव च परिग्रहं ममायमाणा, चतुर्विधपरिग्रहनिमित्तमेव 'आरंभसत्ता' वृत्तं ॥४८॥ आरभसत्ता, 'आरभो दब्बे भावे य, तत्र सक्ताः असमाधि पत्ता णिचयं करेंति, हिरण्णसुवण्णादी देवणिचय, दव्वणिचयदो- ॥३३॥ .. . .......
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy