SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ आवतादि withililite IINITaranatharummahitFiNamma । श्रीसमक- एवं तु एवमनेन सामान्यतो दृष्टेनानुमन्ये यथा इह हिंसानृतचौर्याब्रह्मपरिग्रहादीन् प्रकुर्वन् दोपान प्राप्नोति एवमेव परत्रापि नरका__ ताइणि दिसु दुःखानि ग्रामोतीत्यतः आउट्टति, आउट्टती नाम निवर्त्तते, वक्तारोऽपि च भवंति-आउट्ट समाउट्टो समाउर्तिसु तु, इदाणिं । ॥२३२॥ वाला हि दृष्टापायाः प्रायसो निवर्तते, अपायोद्वेजिनां चालानां भीरूणां अपदिश्यते, संसात् कानि पापानि येभ्योऽसौ निवर्त्तते , । अतिवातो कीरति अतिपतनमतिपातः प्राणातिपात इत्यर्थः, जेणं अप्पाणं वापरं वा जीविताओ ववरोवेति, नियतं युजते नियु जते, यथा राजादिभिभृत्यादयः युद्धाधिकरणाध्यक्षादिपु तेषु निगुंजते, एवं यावन्मिथ्यादर्शनादीनि, किंच-तिष्ठन्तु तावोऽतिपातं 10 कुर्वन्ति, ये च भृत्यानुभृत्या वा तेषु तेषु कर्मसु नियुंजते अन्येऽपि पापं कुर्वते, तद्यथा-'आदीणभोईत्ति' वृत्तं ॥ ४७८ ॥ यावदैन्यं तावद्दीनः, कोऽर्थः ?-दीणकिवणवणीमगादि पावं कति, उक्तं हि-'पिंडोलगेवि दुस्सीले, नरगाओ ण मुचति' आदीणतणेण भुंजतीति आदीणभोजी, सो पुण कयाइ अलब्भमाणो असमाधिपत्तो अधे सत्तमाएवि उवबज्जेज्जा, जहा सो रायगिहच्छणपिंडोलगो वेभारगिरिसिलाए घल्लितो 'मंता हु एवं मत्वा एगन्तसमाहिमाहुः, द्रव्यसमाधयो हि स्पर्शादिसुखोत्पादकाः अणैकान्तिकाश्च भवन्ति, कथं?, अन्यथा सेवनादसमाधि कुर्वते, उक्तं हि-तच्चेव होंति दुक्खा पुणोवि कालंतरवसेणं' ज्ञानाधास्तु भावसमाधयः एकान्तेनैव सुखमुत्पादयन्ति हि, परवचः-एवं मत्वा संपूर्ण समाधिमाहुस्तीर्थकराः, स एवं बुद्धे समाधियरते बुद्ध इति जानको, भावसमाधीय रते, बुद्ध इति जानको भावसमाधी एवं चतुर्विधो पट्टितो, दयविवेगो आहारादि, अट्ठकडिअंडगप्पमाणमेत्तकवलेण०, एगे वत्थे एगे पादे, भावविवेगो केसायसंसारकम्माण, दुविधे विरत्तो विवेगो एवमस्य समाधिर्भवति, पाणातिपाताओ णवएण भेदेणाविरमणा अविरति, लेश्या स्थिता यस्याचिःस भवति ठितचा, अवहितलेश्य इत्यर्थः t umntralhinimaliNINHIanmoimal २॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy