SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ HTIAN RANORITrama आत्मतुल्यत्वादि श्रीसूत्रकतागचूर्णिः ॥२३१॥ ALBUMCHRISTimurarilal Sairman लाढेत्ति, आयतुले पयासुचि प्रजायन्त इति प्रजाः पृथिव्यादयस्तासु यथाऽऽत्मनि तथा प्रयतितव्यं, न हिंसितव्या इत्यर्थः, आत्मतुल्या इति 'जह मम ण पियं दुक्खं' एवं मुमावादेवि, जहा मम अब्भाइक्खिजंतस्स अप्पियं एवमन्नस्यापि, एवमन्येष्वपि आश्रवद्वारेपु आत्मतुल्यत्वं विभापितव्यं, आयं ण कुजा इह जीवितट्टी आयो नाम आगमः तमायं न इहलोकजीवितस्यार्थे | कुर्यात् , अण्णपाणवत्थसयणपूयासकारहेउं वा चयं ण कुजा, चयो णाम सन्निचयं न कुर्याद् , अन्यत्र धर्मोपकरणं, शेपमाहारादि, वस्तुसश्चयः सर्वः प्रतिपिध्यते, हिरण्यधान्यादिसंचयोऽपि प्रतिपिध्यते, येनानागते काले जीवका स्यादिति, तंप्रतीत्य भावसंचयो भवति, कर्मसंचय इत्यर्थः, तेण चयं ण कुजा सुतवस्सी-भिक्खू । किंच 'सबिंदिया(याभि)णिब्बुडे पयासु'वृत्तं ॥४७६।। मर्चेन्द्रियनिवृत्तो जितेन्द्रिय इत्यर्थः, प्रजायत इति प्रजाः-खियः, तासु हि पंचलक्खणा विषया विद्यन्ते, शब्दास्तावत्कलानि वाक्यानि | विलासिनीनां, रूपेऽपि 'गतानि सव्यं व्यवलोकितानि, मितानि वाक्यानि च सुन्दरीणां०'रसा अपि चुंवनादयः, यत्र रसस्तत्र गन्धोऽपि विद्यते, म्पर्शाः सम्बन्धकुचोरुवदनसंसर्गादय इत्यतः सम्बंदिया णिचुडो पयासु, सयओ विप्रमुक्त इति चरेत् , सर्वासमाधिविप्रमुक्तः सर्ववन्धनविप्रमुक्तः, किंच-स एवं विप्रमुक्तबन्धनः पासाहि पाणे य, पुढो णाम पृथक् २ अथवा पुढोति बहुगे पाणे विविहेहिं दुक्खेहि सण्णा विसण्णेहि, विसंतो वा विसंतीति प्रविशंति संसारं नगरं परलोगं च, अथवा अयमाजवंजविभावो ज्ञायत एव, अडविहकर्मोदयदुःखेन अट्टेति आत्तों, अथवा दुक्खट्टिता, अट्टत्ति आर्तध्यानोपगताः, मनोवाकायैः परितप्यमानो, 'एतेसु बाले तु पकुबमाणे' वृत्तं ॥४७७॥ एतेष्विति जे ते पुढो विसन्ना ये प्रकुर्वन्ते हिंसादीनि एतेष्वेव आवर्यते-कर्मणि पावकैः वध्यते च एवं वालो एवमित्यवधारने एवं हि बाला चौर्यपारदारिकादीनि इहैव हस्तादिच्छेदान् बन्धबधादीश्च प्रामोति, CRIMIMPERMITTHI । AmitSTERTAImins MEDICINETITLETDADAIL - ॥२३१॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy