SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रक -अनि दानादि , वृक्षं स्वयं न छिदंति, भिन्नं जानीहि, तं छिदानं ब्रुवते तथा कार्पपणं न स्पृशति, क्रयविक्रयं तु कुर्वते, इत्येवमादीभिः अंततो विकतागचूर्णिः प्पितव्यं, अपडिण्णे मिक्खू स समाधिप्रत्येकः समाधिप्राप्तः योऽप्रतिज्ञः इहपरलोकेपु कामेसु अप्रतिज्ञः अमृञ्छित इत्यर्थः, अद्विष्टो ॥२३०॥ या, मिक्खू पूर्ववर्णितः तुर्विशेपणे भावमिक्खु विसेसिजति भावसमाधिरेव प्राप्तनिवन्धने न निदानभृतः, अनिदानभूतो नाम अनाअवभृतः सर्वतो ब्रजेत् परियए, अथवा अणिदानभूतेसु परिवएजा अनिदाणभूतानीति निदा बंधने अबन्धभूतानीति अनिदानतुल्यानीति ज्ञानादीनि व्रतानि वा तेसु परिब्बएजा, अथवा निदानं हेतुनिमित्तमित्यनर्थान्तरं, न च कस्यचिदपि दुःखनिदानभूतो, जहा न तहा परिवएजा, काणि पुण णिदाणट्ठाणाणि, पावबंधादीणि, तत्थ पाणाइयातो चउबिहो, तंजहा-दव्यओ खित्तओ कालओ भावओ, तत्र क्षेत्रमाणातिपातप्रतिषेधे प्रतिपादनार्थमपदिश्यते 'उड्डे अहे या तिरियं दिसासु' वृत्तं ।। ४७४ ॥सब्बो पाणाइवातो कन्जमाणो पण्णवगादि संपडुच्च उड़े अहे य तिरियं वा कजति, तत्रोर्ध्वमिति अप्पणो यदूर्द्धमिति यदधः शिरसः, अधः इति अधः पादतलाभ्यां, शेपं तिर्यक, तत्रोचं संपातिमरजोवर्षोल्काप्रदीप्तगृहादीनि वायुवृक्षपक्षिमक्षिकाः ये वाऽन्ये वृक्षगृहाद्याश्रिताः, एव। मस्तिर्यक् विभाषितव्याः, द्रव्यप्राणातिपातस्तु तसा य जे पाणा, भावप्रागातिपातस्तु हत्थीह पादेहि य असंजमतो, चशब्दात् अपि उच्छासनिश्वासकासितवायुनिसर्गादिपु सर्वत्र संयमति, एवं समाधिर्भवति, एवं मायं माणं च संजमेजा, तथैव अदिणं ण गेण्हितव्यंति ततियं वतं, एवं सेसाणिपि अत्थतो परवेयव्याणि, ज्ञानदर्शनसमाधिप्रसिद्धये त्विदमपदिश्यते 'सुयक्खायधम्मे वितिगिच्छतिण्णे' वृत्तं ॥४७५।। सुष्टु आख्यातो धर्मः सम्भवति सुअक्खायधम्मे द्विविधो, वितिगिच्छातिण्णोत्ति दर्शनसमाधि गिहिता, निस्संकिय निकंखिय गाथा, जेण केणइ फासुगेणं लाढतीति लाढः सुत्तत्थतदुभयेहिं विचित्तेहिं किसेवि देहे अपरितंते ॥२३०॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy