SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृ ताजपूर्णि: ॥२२९॥ समाधी, साधितं च जं दव्यं सोमणवण्णादि सा दव्वसमाधिः, क्षीरंगुडादीणां च समाधि अविरोध इत्यर्थः, दव्वेण समाधिरिति, जहा उपजुत्ताणं परिणामिगसमाधिरित्यादि, आहितं विच्यं ददति, जहा तु लोए आहितंति समं भवति, एसा दव्त्रसमाधिः, खेततो समाहि खेत्तसमाही, जहा दुब्भिक्खहताणं सुभिक्खदेसं पाविऊण समाधी, तथैव चिरप्रवसितानां स्वगृहं प्राप्य, जत्थ वा खेते समाधी वणिजति, कालसमाधी णाम जस्स जत्थ काले समाधी भवति, प्रशस्तावद्धानसंतानां वर्षासु नक्तंमूलूकानां अहनि बलिभोजनानां वायमानां शरदि गवां, जस्स वा जचिर कालं समाधी, 'भावसमाधी चतु०' ॥ १०६ ॥ तंजहा - णाणसमाही दंसणसमाही चरितममाही तयममाही, गाणसमाही जहा जहा सुयमधिजति तथा तथाऽस्यातीच समाधिरुत्पद्यते, ज्ञानोपयुक्तो हि आहारमपि न कांक्षते, न वा दुःखस्योद्विजते, झेयार्थावलंबने चास्यातीव समाधिरुत्पद्यते, दर्शनसमाधिरापे जिनवचननिविष्टबुद्धिरिह निर्वातसरण प्रदीपवन कुमतिभिर्भ्राम्यते, चारित्र समाधिरपि विषयसुख निःसंगत्वात्परां समाधिमाप्नोति उक्तं च- "नैवास्ति राज| राजस्य तत् सुखं०" तपःसमाधिरपि नासौ तहा भावितत्वात् कायक्लेशक्षुत्तृष्णापरीपहेभ्य उद्विजते, तथैवाभ्यन्तरतपोयुक्तः ध्यानाश्रितमना निर्वाणस्य इव न सुखदुःखाभ्यां बाध्यते, गतो णामणिष्फण्णो । सुसानुगमे सुत्तमुच्चारयन्यं जाव 'आधं प्रतिमं अतिवीय धम्मं वृत्तं ॥ ४७३ || सम्बन्धः अच्छिन्नं निर्वाणं, संधनेति वर्त्तते स एवं भगवान् तस्यामच्छिन्ननिर्वाणसन्धनायां वर्त्त मान आघं मतिमं अणुवीयि धमं आघंति आख्यातवान् मतिमानिति केवलज्ञानी, अणुवीयित्ति अनुविचित्य कथयति, ग्राहकं ब्रवीति जहा 'णिउणे णिउणं अत्थं थूलत्थं थूलबुद्विणो कथए' सुलूगावि चिंतेंति-मम भावमनुविचिन्त्य कथयन्ति, तिरियायवि चिंतयंति-अम्हं भगवान् कथयति, आहाराद्या द्रव्यसमाश्रयः प्ररूप्य प्रशस्त भावसमाधिः अंजुमिति उज्जुगं न यथा शाक्या समाधिः ॥२२९॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy