SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ श्रीमत्रकनाङ्गचूर्णिः ॥२१॥ अनृजुधर्मादि हरति ददाति वा, उक्तं हि-यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत् । आकाशमिव पङ्केन, न स पापेन लिप्यते ॥१॥ नैवं भगवता अनार्जवयुक्तो धर्मःप्रणीतः, भगवता तु यो यथावस्थितस्तं तथैव मत्वा निरुपधो धर्मोपदिष्टः, न लोकपक्तिनिमित्तं, ग्लानाद्युपधिना वा किंचित्सावद्यमातेन वर्तव्यमित्युपदिष्टं, जिनानामिति पष्ठी, जिनानां संतक तीतानागतानां, पठ्यते च 'जणगातं सुणेह मे' यथोद्दिष्टधर्मप्रतिपक्षभूतस्त्वधर्मस्तत्र चामी वर्तन्ते । 'माहणा क्षत्रिया वेस्सा' सिलोगो।। ४३८ । माहणा मरुगा सावगा वा, खत्तिया उग्गा भोगा राइण्णा इक्खागा, राजानः तदायिणश्च, अथवा क्षत्रेण जीवन्त इति क्षत्रियाः, वैश्या सुवर्णकारादयः,ते हि हवनादिमिः क्रियामिधर्ममिच्छन्ति, चण्डाला अपि ब्रुवते-वयमपि धर्मावस्थिताः कृष्यादिक्रियां न कुर्मः, बोकसा णाम संजोगजातिः, जहा बंभणेण सुद्दीए जातो णिसादोत्ति वुच्चति, बंभणेण वेस्साए जातो अम्बट्ठो वुचति, तत्थ णिसाएगं अंबट्ठीए जातो सो बोकसो वुच्चति, एसिया वेसिया एपंतीति एपिका-मृगलुब्धका हस्तितापसाश्च मांसहेतोप॑गान् हस्तिनश्च एपंति, मूलकन्दफलानि च, ये वा परे पाखण्डा नानाविधैरुपायैः भिक्षामेपंति, यथेष्टानि चान्यानि विपयसाधनानि, अथवैपिका वणिजः, तेऽपि किल कालोपजीवित्वाद्धम्म किल कुर्वते, अथवा वैश्या स्त्रियो वैशिकाः, ता अपि किल सर्वा विशेपाश्यिधर्मे वर्तमाना धर्म कुर्वन्ति, शूद्रा अपि कुटुम्बभरणादीनि कुर्वतो धर्ममेव कुर्वते, उक्तं हि-'या गतिः क्लेशदग्धानां, गृहेषु गृहमेधिनाम् । पुत्रदारं भरतानां, ताङ्गति व्रज पुत्रक ! ॥१॥ ये अनुद्दिष्टा च्छेदनभेदनपचनादि दव्वे, भावे आरंभे णिस्सिता णियतं सिता णिस्मिता, 'परिगहे णिविट्ठाणं सिलोगो ॥४३९॥ परिग्गही मचित्तादि ३, दव्वादिचतुर्विधो वा, तेसिं माहणादिकुशीलाणं परिग्गहे णिविट्ठाणंति उवञ्जिर्णताणं सारवंताण य गढविणटुं च सोएन्ताणं, तेर्सि पावं पवडति, आउअवजाउ सत्त कम्मपगडीओ सिढिलबंधण ॥२१८॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy