SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकताङ्गचाण ॥२१॥ वीर्यादि INE दुक्कडाणि-हिंसादीणि पावाणि कुर्वन्तीति दुक्कडकारिणः, किं निमित्त ? रागदोसस्सिता बाला बालवीर्याः, स एव प्रकृतिः | बहुं किर कालं ठितो मोहणीयस्स विभासा, ततस्तैः पापैः कर्मभिः साम्परायमेव णियच्छंति संसारमित्यर्थः, तत्र च नरकादिषु दुःखान्यनुभवन्ति । 'एतं सकम्मवीरियं सिलोगो ॥४१९॥ सकर्मवीरियंति वा बालवीरीयंति वा एगहुँ, इदानीं अकम्मवीरि-1। यति वा पंडितवीरियंति वा एगट्ठति, केरिसो पुण पंडितो ?-'दविए बंधणुम्मुक्के' सिलोगो॥४२०॥ रागद्दोसविमुक्को दविओ, | वीतराग इत्यर्थः, अथवा वीतराग इव वीतरागः, बन्धनोऽल्पो मुक्तकल्पः, पंडितवीर्याचरणेभ्यः सव्वसो छिन्नबंधणेत्ति सिद्धस्तेन नाधिकारः, ये पुनः प्रमादादयो हिंसादयः रागादयो वा तेषु कार्यवदुपचारात् उच्यते-सवतो छिण्णबन्धणे, न तेषु वर्तत इत्यर्थः, कषायअप्पमत्तो वा सः अकर्मवीरः, एवं चेव अकर्मवीरियं वुच्चति, कथं अकर्मवीरियं ?, यतस्तेन कर्म न बध्यते, न च तत्कर्मोदयनिष्पन्नं, येन कर्मक्षयं करोति तेन अकर्मवीर्यवान् , पणोल्ल पावयं कम्मं प्रमादादीन् पापकर्माश्रवान् तान् | अणुद्य सल्लं कत्तेति अप्पणो भावकम्मसल्लं अट्ठप्पगारं तत्वंतति छिनत्तीत्यर्थः, अन्तसोति यावदन्तोऽस्य, निरवशेषमित्यर्थः, केन कृतन्ति ? किं वा आदाय कृतन्तीति ?, उच्यते-धम्ममादाय, कीदृशः धर्मः ?णेयाउअंसुअक्खायं सिलोगो॥४२१॥ नयनशीलो नैयायिको, कुत्र नयति ?, मोक्षं, सुष्ठु आख्यातः सुअक्खाय, उपादाय-तं गृहीत्वा, सम्यक् ईहते समीहते ध्यानेन, किं ध्यायते ?, धम्म सुकं च, तदालंबणाणि तु भुजो भुज्जो दुहावासं भूयो भूय इति बीप्सार्थः, अतीतानागतानि अणन्ताई भवग्गहणाई, सकम्मवीरियदोसेण भूयो भूयो णरगादिसंसारे णाणाविधदुःखावासे सारीरादीणि दुक्खाणि भुजो २ पापति, अशुभभावः अशुभत्तं तहा तहा तेन प्रकारेण यथा कर्म तथा तथा शुभं फलति, अथवा अशुभमिति अशुभभावना गृहीता, यथा शुभं SAMIRMIRE
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy