SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ OM . . श्रीसूत्रक आरंभवर्जनादि तागचूर्णिः ॥२०९॥ चारः, अर्थ एव कामभोगाः तत्समाहरंति इति, पठ्यतेच-आरंभाय तिउद आरंभा त्रिभिः कायवाङ्मनोमिः आउदृती तिउदृति, वहवे जीवे एगिदियादि जाव पंचिंदियत्ति वुचति य एवमादि आरभ्यते पापं, तं तु मणसा वयसा कायसा, णवएण भेदेणं | जीवे हणतो, बंधन्तो उद्धंसेन्तो आणवेन्तो कुट्टेन्तो अर्थोपार्जनपरो निदाय हंता गामादि छेत्ता मियपुच्छादि पत्तिया इत्थिदंतादि हत्थादि वा, आतसाता मणसा कइया वचइ सत्यो गाथा ॥४१६॥ कायेण किलिस्संतो, पढम मणसा, पच्छा वायाए, | अंतकाले काएण, आरतो सयं, परतो, सयं परतो, अण्णेण दुहावि, स एवं 'वेराणि कुवति वेरी' सिलोगो॥४१७|| स वैराणि कुरुते वैरी, ततो अण्णे मारेति अण्णे बंधति अण्णे दंडेति अण्णे णिविसए आणवेति चोरपारदारियायचोपगादि बहुजणं वेरेति जेसु वा थाणेसु रजति सज्जति मज्जति अज्झोववजति, पठ्यते च-जेहिं वेरेहिं कज्जति, ततस्ते वैरिणः इहमवे, परभवे च करकयादीहिं किचंति, छिद्यन्त इत्यर्थः, जाणि वा करेति ताणि से से अहियतराणि पडिकरेंति, रामवत, जहा रामेण खत्तिया ओच्छा| दिता, 'अपकारसमेन कर्मणा, न नरस्तुष्टिमुपैति शक्तिमान् । अधिकां कुरु वैरयातनां, द्विषतां जातमशेषमुहरन ॥१॥ सुभोमेणावि तिसत्तखुत्तो णिबंभणा पुहवी कता, पापोपका य आरम्भाः पापार्हाः पापोपगाः-पापयोग्याः, पापानि वा उपगच्छन्त्यारंमिणः, आरंभा हिंसादयः, दुःखस्पर्शा दुहावहाः दुःखोदयकरा इत्यर्थः, अन्ते इत्यर्थः, अन्ते इत्यन्तशः मृतस्य नरकादिपु 'पावाणं खलु भो कडाण कम्माणं दुच्चिण्णाणं जाव वेदइत्ता भोक्खो, णस्थि अवेदइत्ता, तवसा वा जोसइत्ता' अष्टानामपि प्रकृतीनां यो यादृशोऽनुभावः स तथा फलति ॥४१७॥ किंच-संपरागः तेसु वा तासु गतिपु संपराणिज्जतीति संपरागः-संसारः, अथवा पर इत्यनभिमुख्येन बध्यमानमेव वेद्यने, निगच्छंति-प्राप्नुवंत, आर्ता नाम विपयकपाया , दुकडकारिणो SC ॥२०९॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy