SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ कर्माकर्म वीर्य श्रीब- गाणिक ॥२०॥ श्यते एव, पते द्वे स्थाने, तं कम्मवीरियं च अकम्मवीरियं च, तत्र प्रमादात कर्म वध्यते अप्रमादान वध्यते, अथवा द्वाविति वालं पंडितंच, बालं असंयताणं पंडितं संजयाणं, तत्र तावत् बालवीरियं अपदिश्यते, अथवा जम्म आदिश्यते वट्टमाणा भविया मणुस्सा, तत्कथं ?, उच्यते-पमादं कम्ममाहंसु सिलोगो ॥४१३।। प्रमादात् कर्म भवति एवं वक्तव्यः, कारणे कार्योपचारात् प्रमादः कर्मेत्युच्यते, स च प्रमादा तहावि संभवे आदिश्ये पंडितं सादि अपज्जवसितं, वालं तिविहं, अनादि अपजवसितं अभवियाणं, अणादि सपज्जवसितं भबियाणं, सादिसपनवसितं सम्मद्दिट्ठीणं, जं तं बालं कथं होज्जा?, उच्यते 'सत्यमेगे सुसिक्खंति'सिलोगो ॥४१४॥ धनुरुपदिश्यते धनुःशिक्षामित्यर्थः, आलीढ० स्थानविशेषतः, एगे असंजता, न सर्वे, अथवा सर्वकारणा अस्त्रशास्त्राणि, अधीयते हि भीमासुरकग्न कोडिल्लगं धर्मपाठका वैद्यकं वावत्तरि वा कलाओ सुठ्ठ सिक्खंति असुभेनाध्यवसायेन अतिवाताय पाणिणंति एवं पुरुषस्य शिर छेत्तव्यं एवं चार्थी प्रत्यर्थी वा दण्डयितव्यो नेत्रादिरागादिभिश्च कारी अकारी च ज्ञातव्यो, अमुकापराधे वाऽयं दण्डो हस्तच्छेदमारणेत्यादि, किंच-केइ मंते अधिज्जति अमु मंते अभिचारुके अथर्वणे हृदयोण्डिकादीनि च अश्वमेधं सर्वमेव पुरुपमेधादि च मत्रानधीयते, भूतमत्रो धातुपादः विलवादादि, बहूर्ण पाणाणं भूताणं विहेडणं, विद्याधन इत्यर्थः, उक्तं |च-'पट्शतानि नियुजते, पशूनां मध्यमेऽहनि । अयमेधस्य वचनात् , न्यूनानि पशुभिस्त्रिमिः ॥१॥ ते तु अशुभाध्यवसिताः। किंच-'माणओ काउ मायाओं' सिलोगो॥४१५॥ तेण चाणककोडिल्लईसत्यादी मायाओ अधिज्जति जहा परोवंचेतन्यो, तहा वाणियगादिणो य उत्कोचवंचणादीहिं अत्थं समजिगंति लोभे तत्थच उत्तरेति माणोवि, एवं मायिणो मायाहिं अत्थं उपजिणंति, यथेष्टानि सावद्यकार्याणि साधयन्ति, तत एषां कर्मबंधो भवति, कामभोगान् समाहरे कारणे कार्यवदुप-10 ॥२०८॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy