SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकताङ्गचूर्णि: ॥२०१॥ प्रणयदीनो भवति, उक्तं हि कण्ठविस्वरता दैन्यं मुखे वैवर्ण्यवेपधू । यान्येव म्रियमाणस्य तानि लिङ्गानि याचिते ॥ १॥ आउदृणाहेतुं च मुहमंगलियाओ करेति मखवत्, एरिसो वा तुमं दसदिसिप्पगासो तच्चणिगो व जहा कंपति, उंदरे हितं उदरिकं अन्नपानमित्यर्थः, भृशं गृद्धः प्रगृद्धः णीयारगिद्वेव महावराहे णीयारो नाम कणकुंडकमुग्गमासोदणाण विनिकीर्यत इति नीकारः, वरा दारतीति वराहः, वरा भूमी, स उद्घृत विषाणोऽपि भूत्वां अन्यानुरतोऽपि हि हन्यमानान् दृष्ट्वा तत्र नीकारे गृद्धन् पश्यति, ततः क्वचिदेव प्रकृता वा, अदूरेति वा अचिरात्कालस्य प्राप्तजरो व एवति घातमेव, मरणमित्यर्थः, अथवा निकारो नाम यस्यानिरालकरालकमुद्गमाषादीनि स आरण्यवराहः, तेषु प्रगृह्यमाण औपगेषु पतति, कर्षकेभ्यो यद् एसति घातमेव, एवमसौ कुशील आहारगृद्धः असंयममरणमासाद्य णरगतिरिक्खजोणिओ पाविऊण अदूरमासु निघातमेव, स एवं कुसीलो 'अण्णस्स पाणस्स इधलोइअस्स' वृत्तं ॥ ४०६ ॥ इहलौकिकानि हि अन्नपाणानि हि न मोक्खाय, तेषां ऐहिकानां अन्नपानानां हेतुरिति वाक्यशेषः, अनुप्रियाणि भाषते, एस दारिका कीस ण दीजइ १, गोणे किंण दम्मए १, एवमादि वणीमगत्तणं करेति, सेवमान इति वायाए सेवति, आगमणगमणादीहि य, स एवंविधं पासत्थयं चैव कुशीलतं च चशब्दात् ओसन्नतं संसततं च प्राप्येति वाक्यशेषः, केवलं लिङ्गावशेषः चारित्रगुणवंचितः णिस्सारए होइ जहा पुलाए जहा घण्णं कीडएहिं णिष्फालितं णिस्सारं भवति, केवलं तुपमात्रावशेषं, एवमसौ चारित्रगुणनिस्सारः पुलकधान्यवत् इहैव बहूणं समणाणं समगीणं हीलणिजे ० परलोगे य आगच्छति हत्थछिंदणादीणि, उक्ताः कुशीलाः, तत्प्रतिपक्षे भूतं मूलोत्तरगुणेषु आयतत्वं, सो शीलं प्रतिपद्यते, तत्रोत्तरगुणानधिकृत्यापदिश्यते, 'अण्णा यपिंडेणऽधियासएज' वृत्तं ॥ ४०७ || ण सयं वणीमगादीहिं, अण्णातउ एसति, अधियासणाण वीर्यनिरू पण ॥२०१॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy