SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकताङ्गचूर्णि: ॥२००॥ लपत्रफलादीणि गृह्यन्ते, विरता सिणाणा अउ इत्थिगाओ विरता अभ्यंगोद्वर्त्तनादिषु शरीर कर्मसु निव्हति कर्मशरीरा, सुक्खा लुक्खा णिप्पडिकम्मसरीरा जाव अट्ठिचम्मावणद्धा एवं तावदहिंसा गृहीता, इत्थिग्रहणतो अन्येऽपि अवागृहांते रात्रिभक्तं च ततोऽपि विरता, ये चैवं विरतास्तपसि चोद्यता ते संसारे न थणंति, ण वा तत्र परिभ्रमन्ति, ण वा कुपीलदोसेहिं जुजंति, पुणरवि पासत्था | कुसीला परामुस्संति- 'जे मातरं च पितरं च हेचा' वृत्तं ॥ ४०३ || गारं नाम घृहं पुत्रादि, पसवो हस्तव गोमहिष्यादयः, एवं कृताकृतं एतं संतं असतं वा विहाय प्रव्रजितत्वात् आघाति धम्मं उदाराणुगिद्धो, हिंडतो वा उपेत्य अकारणे वा गत्वा तन्निधेसु कुलेसु दाणभद्दयादिसु अक्खातित्ति आख्याति, धर्म्मा, उदारानुगृद्धो नाम औदारिकः उदरहेतुं धर्मं कहेति, उधाहु से सामणितं श्रमणभावो सामणियं तस्स दूरे वट्टति, कुलाई जे धावति सादुगाई० वृत्तं ॥ ४०४ || एवंविधाई कुलाई पुन्यसंधुताई पच्छासंधुताणि वा जो गच्छति सादुगाई, स्वादनीयं स्वादु स्वादु ददातीति स्वादुदानि, स्वदंति वा स्वादुकानि अक्खाइयाओ अक्खाइ, धम्मकथाओ वा, जाहिं वा कहाहिं रअंते, उदाराओ गिद्धो पुनो, अथवा उदरग्रथिना आख्या ण वट्टइ कार्ड, इतरहा तु करेअवि कुले जाणिचा, से आयरियाणं गुणाणं सतंसे आयरिया चरितारिया तेसिं सहस्सभाए सो वट्टति सहस्सगुणपरिहीणो ततो व हेट्ठतरेण, जे लावए 'लप व्यक्तायां वाचि' लपतीति ब्रवीति जोवि ताव असणादिहेतुं, अण्णेण केइ लवावेति अहं एरिसो वा, सोचि आयरियाण सहस्सभागे ण वट्टर, किमंग पुण जो सयमेव लबइ १, एवं वत्थपत्तपूयाहेतुमवि । किंच - णिकम्मदी परिभोगणी० वृत्तं ||४०५ || जो अप्पं वा बहुं वा उवधिं च छड्डित्ता णिक्खंतोऽसौ सीलमास्थितः रूक्षानपानतर्जितः अलाभगपरीसहेण वा दीनतां प्राप्य जिम्भिदिवसट्टी पंचविधस्स आजीवस्स अन्यतमेन आहारमुत्पादयति, सर्वोऽपि हि मोहत्थपर सुशीलाः ॥२००॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy