SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ कुशीला: सूत्रक- विप्परियासुतित्ति खकृतेन कर्मणा, नेश्वरादिकृतेन, विप्परियासेण गरादिनानाविधैः प्रकारैविपरीतमायाति, तदपि चोक्तं, उक्तः गचूर्णिः कुशीलविपाकः, पुनरपि कुशीलदर्शनान्येवाभिधीयते, 'इहेग मूढा पवदंति मोक्खं वृत्तं ॥ ३९२ ॥ इहेति पाखण्डिलोके मनु१९६॥ ष्यलोकेऽपि, एके न सर्वे मूढा-अयाणगा खयं मूढाः परैश्च मोहिताः भृशं वदन्ति, आहियते आहारयति च तमित्याहारः,बुद्ध्या युर्वेलादिविशेषान् आनयति-आहारयतीत्याहारः, आहारसंपज्जणेण रसाद्याहारसंपदं जनयन्तीति आहारसंपज्जणं च तल्लवर्ण, अथवा आहारेणं समं पंचगं, आहारेण हि सह पंच लवणाणि, तंजहा-सैंधवं सोवच्चलं विडं रोमं समुद्र इति, लवणं हि सर्वरसान् दीप।। यति, उक्तं हि-'लवणविहूणा य रसा, चक्खुविहणा य इंदियग्गामा। तथा चोक्तं-'लवणं रसानां तैलं स्नेहानां घृतं मेध्याना'मित्यादि, केइ अठ्ठप्प लोणं ण परिहरंति, केचित्तदपि, अथवा आहारपंचगं, तद्यथा-'मजं लसुणं पललं खीरं करभंतधेव गोमंस', वारिभद्दगा तु एगे य सीतोदगसेवणेण स्नानपानहस्तपादधावनेन सीतोदगसेवणं, तत्र च निवासः, सीतमिति अधिगतजीवं, अंगुष्ठाभितप्तं वा, परिव्राट्भागवतादयोऽपि शीतोदकं सेवंति, हुतेण एगे तापसादयो हि इटैः समिघृतामिहव्यैः, हुताशनं तर्पयन्तो मोक्षमिच्छन्ति, तत्र कुंथ्वादीन् सत्वान्न गणयन्ति ये तत्र दह्यन्ते, मोक्षो ह्यविशिष्टः सर्वविमोक्षो वा दरिद्रादिदुःखविमोक्षो वा, ये कुलस्वर्गादिफलमनाशंस्य जुजति ते मोक्षाय, शेषास्तु अभ्युदयाय, तेषामुत्तरं 'पायोसिणाणादिसु णत्थि मोक्खो ' वृत्तं ॥३९३।। प्रात इति प्रत्युपः, आदिग्रहणात् हस्तपादप्रक्षालनजलशयनानि, येन तदुदकं सचित्तं तदसिन् ये वहवे पाणा हम्मंति, किंच-स्नानं मददर्पकरं, कामांगं प्रथम स्मृतम्' खारो णाम अठ्ठप्पं तदादीन्यन्यानि पंच लवणाणि तेषामनशनेन मोक्षो भवति, ते मज मंसं लवणं च भोचा ते इति कुसीला, मांसमिति गोमांसं, चग्रहणात् पल्यंढुं कारभं एतान्यभोचा ॥१९६||
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy