SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृ वाङ्गचूर्णि: 1122011 आहारादीनां भावे क्रोधादीनां कर्म वा सन्निधिः, यत्साम्परायिकं बनातीत्यर्थः, तरित्ता समुद्दे व महाभवोधं यथा तीव समुद्रं कश्चिन्निर्भयो भवति एवं स भगवान् कर्मसमुद्रमिति, अभयं करोतीति अभयङ्करः, केषां १, सच्चानां विराजयति विदालयतीति वा वीरः अनंतचक्षुरिति अनन्तदर्शनवान्, 'कोहं च माणं च तहेव मायं वृत्तं ॥ ३७७|| आध्यात्मिका ह्येते दोषाः, बाह्या गृहादयः, एतानि वन्ता अरहा महेसी एते जे उद्दिट्ठा, वन्ता णाम उज्झित्वा क्षपयित्वेत्यर्थः, अर्हतीत्यर्हा, महांवासौ रिषिः, न स्वयं पापं हिंसादि संपरायिकं वा करोति कारयति इति । किंच 'किरिया किरियं वेणइगाणुवातं' वृत्तं ॥ ३७८ ॥ एतेषां वादिनामुपरिष्टात्कांश्चिद्विशेषान् वक्ष्यामः, दुवालसंगं गणिपिडगं वादो सेसाणि तिण्णि तिसिट्ठाणि अणुवादो, थोवं वा अणुवादो, से सधवादं इति वेदइत्ता स इति स भगवान्, सर्वे वादाः सर्ववादा, इहास्मिँल्लोके, वेदयित्वा ज्ञात्वेत्यर्थः, उवट्टिते सम्मस (संजम ) दीह्ररायं उपस्थितो मोक्षाय सम्यगुपस्थितः, न तु यथाऽन्ये, उक्तं हि - 'यथा परे सं (पां) कथिका विदग्धाः, | शास्त्राणि कृत्वा लघुतामुपेताः । शिष्यैरनुज्ञाम लिनोपचारैर्वक्तृत्वदोषास्त्वयि ते न संति ॥ १ ॥' दीहरातं णाम जावजीवाए, 'से वारिया इत्थि सराइभत्तं' वृत्तं || ३७९|| वारिया णाम वारयित्वा प्रतिषेध्यते च, इत्थिग्रहणे तु मैथुनं गृह्यते, सराइभत्तेति वारयित्वेति वर्त्तते, एतच्चात्मनि वारयित्वा न ह्यस्थितः स्थापयतीतिकृत्वा, पश्चात् शिक्षां धारितवान्, अट्ठितो ण ठावते परं, उपधानवानिति न केवलं निरुद्धाश्रवः, पूर्वकर्मक्षयार्थं तपोपधानवानप्यसौ अतः स्यात् - किं निमित्तं तवोवधानवानासीत् ?, उच्यतेदुक्खक्खयत्थं, लोगं विदित्ता अपरं परं च अपरो लोको मनुष्यलोकः, परस्तु नरकतिर्यग्देवलोको, यत्स्वभावावेतौ लोकौ यैश्च कर्मभिः प्राप्येते इति, सवं पभू वारिय प्रभवतीति प्रभुः, वशयित्वेत्यर्थः, अथवा सव्यं पाणाइवादादीनि दव्वओ, प्रभुः श्रीमहावीरगुणस्तुतिः 1182011
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy