SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ चूर्णिः ।१८४॥ iminsRIBE सूत्रक सेधनं सिद्धिः सिद्धेगतिः सिद्धिगतिः अतस्तं, सादि अणंतपत्ते-सादि अपजवसितं प्राप्तः, केण? णाणेण शीलेन य दसणेणं श्रीमहावीर। चशब्दात शीलं दुविहं तवो संजमो य, णाणदंसणे णिन्भेदे । 'रुक्खेहि णाता महकूडसामली' वृत्तं ॥३६९॥ज्ञायत इति गुणा: hi सर्ववृक्षेभ्योऽधिको लोकेनापि ज्ञातं, अहवा णातं आहरणंति य एगहुँ, सर्ववृक्षाणां असौ दृष्टान्तभूतः, अहो अयं शोभनो वृक्षः ज्ञायते सुदर्शना जंबू कूडसामली वेति, कूडभूताऽसौ शाल्मली च, यस्यां रतिं वेदयन्तीति, शोभनानि वर्णानि एषां सुवर्णानां, पर्णमिति पिच्छस्याख्या, एवं ताव लोकसिद्धा, अस्साकं तु शोभनवर्णा सुवर्णा, तत्थ वेणुदेवो वेणुदाली पवसंति, तयोहि तत् क्रीडास्थानं, 'वाणेसु या णन्दणमाहु सिद्धं (९) नन्दति तत्रेति नन्दनं, सर्ववनानां हि नंदनं विशिष्यते प्रमाणतः पत्रोपगाढमुपभोगतश्च, तथा भगवानपि शीलेनानुत्तरज्ञानेन तु भूतिप्रज्ञः 'थणितं च वासाण अणुत्तरे उ' वृत्तं ॥३७०॥ थणंतीति थणिताः, प्रावृद्काले हि सजलानां धनानां स्निग्धं गर्जितं भवति, अभिनवशरद्घनानां च, उक्तं च-'सारतघणथणितगंभीरघोसि' चंदे व ताराण महा- GA मणुभागे' कंठथं, चंदणं तु गोसी चंदणं मलयोद्भवं, सेहो मुणीणं अप्पडिपणमाहु श्रेष्ठो मुनीनां तु अप्रतिज्ञः नास्येह लोकं : परलोकं वा प्रति प्रतिज्ञा विद्यत इति अप्रतिज्ञः 'जहा सयंभू उदधीण सेट्टे'वृत्तं ॥३७१॥ उदधिःन तस्मादन्योऽधिकःणागेसु वा धरणमाहुः न तेषां किंचिजलं थलं वा अगम्यमिति नाम, 'खातोदए रसतो वेजयंते' खातोदगंणाम उच्छरसो, दगस्यIV. समुद्रस्य, अथवा इक्षुरसो मधुर एव, सम्वे रसे माधुर्येण विजयत इति वेजयन्तः, तथेति तेन प्रकारेण, उपदधातीत्युपधानं, तपो पधानेन हि भगवान् सर्वतयोवधानतो, विजयन्त इत्यतः वेजयन्तः, तपःसंयमोपधानं जं कुणति मुनिरिति भगवानेव विजयन्तो जयन्त इत्यर्थः। 'हत्थीसु एरावणमाहुणाए' वृत्तं ॥३७२।। सर्वहस्तिभ्यो हि एरावणः प्रज्ञायतेऽधिकः तेन चान्येषामुपमानं MEIN नयाinmentBEHCHAR RAINITIANE NUDURATIBHISALMERITYAN-LJA NITINA
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy