SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकताङ्गचूर्णिः ॥१८३॥ श्रीमहावीर गुणा: तिभ्यः यशसा सर्वयशस्विभ्यः दर्शनेन सर्वपर्वतेभ्यो मन्दरः श्रेष्ठः अवशेषाणां जाइवन्तं प्रति 'गिरीवरे वा निसढायताणं' वृत्तं ॥३६६।। न कश्चित्तसादायततमो वर्षधरोऽन्यः, इह चान्येषु वा द्वीपेपु, वेलायायताणं उरूगपवतोस हि, स अस्सासदीवस्स बहुमज्झदेसभागे माणुसुत्तर इव वढे वलयागारसंठिते असंखेजाई जोयणाई परिक्खेवेणं, ततोवमे से जगभृतिपण्णे ताभ्यां निषधरुचकाभ्यां औपम्यं क्रियते ततोवमे, स इति स भगवान् , जायत इति जगत् , भूला प्रज्ञा यस्य जगत्यसावेको भूतप्रज्ञः, नान्ये कुतीर्थाः, आवेदयन्ति तेनेत्यावेदः यावद्वेद्यं तावद्वेदयतीत्यावेदः श्रुतज्ञानमित्यर्थः, तं उदाहु मुणीण आवेदं उदाहु, पण्णे प्रगतो ज्ञः प्रज्ञः "अणुत्तरं धर्ममुदीरइत्ता'वृत्तं ॥३६७॥ नास्योत्तरा ये अन्ये कुधर्माः उदीरयित्वा-कथयित्वा प्रकाशयित्वा अणुत्तरं ज्ञानवरं झियाति उत्पन्नज्ञानो हि भगवान् द्वे ध्याने ध्यायितवान् , यावत्सयोगी तावत्सुहुमकिरियं अणियट्टि, रुद्धयोगी तु स समुच्छिन्नकिरियं अप्पडिवादि, तत्र वर्णतः एवं प्रकारं सुसुकसुक्कं अप्पगंडसुकं सुट्ठ सुकं सुसुकं, यथा कि सुकं स्यात् ?, यथा अप्पगंडं, अप्पं गंडं अप्पगंडं उदकफेनवदित्यर्थः, शरन्नदीप्रपातोत्थं, अप्पेव, संखेन्दु एकांतेन अवदातसुकं संखेंदुव एगंतावदातसुकं, अवदातं अतिपण्डुरं स्निग्धं वा निर्मलं च, पठ्यते च 'संखेंदुवेगंतावदातसुकं' इव औपम्ये, संखेंदुव एगंतऽवदातसुकं तदेव ध्यानं, एवंविधं झाणवरं झियातिता, अणुत्तरगं परमं महेसी'वृत्तं ॥३६८।। णाणेण सीलेण य दंसणेणं अणुत्तरं च तत् अग्गंच अणुत्तरग्गं-सर्वसुखानामय्यभूतं सर्वस्थानानां वा अणुत्तरं, अग्रे च लोकाग्रे, महॉश्चासौ ऋषिश्च महऋपिश्च, तत् केन गतः१, शीलेन णाणेण य दंसणेणं, अथवा अणुत्तरं अग्गाणं-परमसुखानां सिद्धिमिति, असेसं णिरवसेसं कम्मं स इति भगवान् , अथवा अट्ठविहं कम्मं खवगसेढीए, विसोधइत्ता णाम खवइत्ता, सिद्धिं गतिं साइयणंत पत्तो ॥१८३॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy