SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकताङ्गचूर्णिः ॥१८२॥ श्रीमहावीर गुणाः कंडे, पंडगविजयन्ते पंडगवणेण शिखरेण चान्यपर्वतान् वनानि च विजयत इति पण्डकविजयंतः, से जोयणे णवणउति सहस्से ऊचं उत्सृता उड़सिते, पठ्यते च-उड़ थिरे, तिष्ठतीति स्थिरः, शाश्वतत्वं गृह्यते निश्चलत्वं च, अधे सहस्सावगाढो, 'पुढेण ते भे चिट्ठति' वृत्तं ॥३६२॥ भूमीए द्विए उड्डलोगं च फुसति अहोलोगं च, एवं तिण्णिवि लोगे फुसति, जं सूरिया अणुपरियट्टयंति, से हेमवण्णे हेममिति प्रधानं सुवर्ण निष्टप्तजंबूनंदीरुचि इत्युक्तं भवति, बहून्यत्राभिनन्दनजनकानि शब्दादिविषयजातानि बहूनां वा सत्त्वानां नन्दिजनकः, महान्तो इन्द्रा महेन्द्रा:-शकेशानाद्याः, ते हि स्वविमानानि मुक्त्वा तत्र रमन्ते 'से पव्वते सद्दमहप्पगासे' वृत्तं ॥३६३॥ मन्दरो मेरुः पर्वतराजेत्यादिभिः शब्दैः प्रकाशः-सर्वलोकप्रतीतिःसुरालयः तस्त सद्दा सव्वलोए परिभमंति विरायते कंचणमट्ठवण्णे मटेति 'अढे सण्हे लण्हे जाव पडिरूवे' णो णाफसफासो विसमो वा इत्यर्थः, अणुत्तरे गिरिसु य पव्वदुग्गे सर्वपर्वतेभ्योऽनुत्तरः, दुःखं गम्यत इति दुर्गः-अनतिशयवद्भिर्न शक्यते तं आरोढं 'गिरीवरे से जलिते व भोम्मे से जहा णामए खइलिंगाराणं रतिं पञ्जलिताणं अथवा जहा पासओ पजलितो केवि पव्वते वा उडरत्ते 'महीय मज्झम्मि ठिते णगिंदे' वृत्तं ॥३६४॥ रयणप्पभाए महीए मज्झे ठिते, प्रज्ञायते नाम ज्ञायते सर्वलोकेन, अधसूरीयलेस्सभूतेत्ति ज्ञायते, अचिरुग्णयहेमंति सूरियालेस्सभृतो, यदिवा मध्याह्नकालस्य भृतोऽभविष्यत् देवदुरासओऽभविप्यत् , एवं सिरीए उ स भूतिपण्णे कायाश्रितया पर्वतश्रिया, भूतिवर्ण इत्यर्थः, मणोरमे मणंसि, अत्र मनश्चित्त रमत इति मणोरमे भवति अचीसहस्समालिणी एस दस दिसो द्योतयति, एस दिवतो 'सुदंसणस्सेस जसो गिरिस्स' वृत्तं ॥३६५।। यशः प्रतीतः, सर्वलोकप्रकाशः भृशं उच्यते पवुचते, महोतस्स महन्तः एतोवमे समणे णायपुत्तो जात्याः सर्वजा । ॥१८२॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy