SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ सूत्रकन्चूर्णिः १६६॥ HTRIANHAIRTHITA च, चारकपाला अष्टादशकर्मकारिणः कार्यते च, आनृतिकानि जिह्वा नक्ष्यंते त्रुट्यन्ते च, चोराणां अंगोपांगान्यपहियंति, पिण्डीकृत्य चैनां ग्रामघातेष्णिव वधयंति, पारदारिकाणां वृषणा छिद्यन्ते अग्गिवर्णाश्च लोहमय्यस्ते स्त्रियः अवगाहाविजंति, महापरिग्रहारम्भैश्च येन येन प्रकारेण जीवा दुःखापिताः सन्निरुद्धा जोतीता अभियुक्ताश्च तहा तहा वेयणाओ पाविजंति, क्रोधनशीलानां तक्रियते येन येन क्रोध उत्पद्यते, तेणं एवं रुसिजति, इदानी वा किं तत् क्रुध्यसे ? किं वा क्रुद्धः करिष्यसि ?, माणिणो हि लजंति, मायिणो असिपत्तमादीहिं सीतलच्छायासरिसेहि य तउतंवएहिं प्रवचिजंति, लोभे जहा परिग्गहे, एवमन्येष्वपि आश्रवेष्वयोग्यमित्यतः साधूक्तं जहा कडे कम्मे तहा से भारयति । 'समजिणित्ता कलुसं अणजा' वृत्तं ॥३२६।। जहा अधम्मपक्खे वुचिहिन्ति अधम्मिए अधम्माणुएत्ति हण छिंद भिंद वयंतएत्ति जाव णरगतलपतिद्वाणे भवति, कलुपमिति कर्मैव, चिरस्य हि तत्प्रसीदेति, हिंसादि अणारिया कम्मा अणारिया, इष्टा शब्दादयः, कमनीयाः कान्ताः, त एव विषयाः, अथवा कान्ताबंधे वा, तैर्विप्रहीणाः, अहवा णेत्तिआ, इइ हि इट्ठाणि य कांताणि य पियाणि य तेहिं विप्पहीणा, तओ रसगंध उरुतकद्दमे य पूगवसारुहिरकदमे या, 'से जहा णामए अहिमडेति वा' कसिणे-संपुन्ने असुभभावेण स्पृशंतीति स्पर्शाः, चशब्दात् सद्दे रूवे रसे गंधे फासेत्ति, रयणप्पभाए अणिट्ठा फासादयो, सेसासु कमेसु अणिट्ठतरा, कर्मयोग्याः कर्मपयोगाः, जारिसा कम्मा कया, तिविहं तिव्या, सकुणिमेति न कश्चित् तत्र मेध्यो देशः, सव्वे चेव मेदव्वसामसरुहिरपुवाणुलेवणतलाओ, स्थितिपरिसमाप्तेः वसंतीत्यावसंत इति प्रथमोद्देशकः॥ स एव भावनरकाधिकारः, यानि दुःखानि प्रथमे उक्तानि द्वितीयेऽपि तादृशान्येवोक्तानि, नरकपालकतैस्तु परस्परकृतैश्च विशेष ) ॥१६६॥ HEATRE
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy