SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ दुःखखभावादि श्रीमत्रकताङ्गचूर्णिः २ उद्देश: ॥१६७|| उच्यते 'अहावरं सासतदुग्वधम्म' वृत्तं ॥३२७।। अथेत्यानन्तर्य, अपर इत्यतो विकल्पः, शाखतमिति नित्यकालं यावदायुः 'अच्छिणिमीलितमत्तं' गाथा, दुःखस्वभावं दुःखधम्मा। तं ते पञ्चक्खामि भृशं विविध प्रकारैर्वा वक्ष्यामि पवक्खामि, अथवा आदितः इदानीं वक्ष्यामि प्रवाचयिष्यामि, यथेति येन प्रकारेण, सर्वज्ञो हि यथैवावस्थितो भावः तथैवेनं पश्यति, तथा तेनैव, वक्ति, याला यथा दुक्कडकम्मकारी येन प्रकारेण यथा, कुत्सितं कर्म दुकडं, दुक्कडाई कम्माई करेंति दुकडकम्मकारिणः, हिंसादीनि महारंभादीणि च, वेदेतित्ति-अणुभवंति, पुरेकडाइति यन्मनुष्यत्वे त्रिविधकरणेनापि निकाचितानि, तानि तु स्वयं वेदयंति निरयपालैश्च वेदाविजंति, 'हत्थेहिं पादेहि य बंधिऊणं'वृत्तं ॥३२८॥ जहा इह राया रायपुरिसा वा अवकारिणो खंधे बंधित्वा || | सरेहिं विधति एवं तेवि णरयपाला खंधेसु बद्धाणं पाडिताणं वा हत्थपादं तडयित्ताणं उदराई फोडेंति खुरेंहिं तेसिं, खुरेहिं वासेहि वा, असिता-णिसिता तिण्हा, अथवा णिसिता मुंडा इत्यर्थः, कृष्णा वा, तेहिं मुंडेहिं दुःखाविजंति मारिजंति च, त्वया उदरनिमित्तं हतानि सत्त्वानि, अथवा खुरासिगेहिं खुरेहिं असिगएहि य अण्णे पुण गेण्हित्तु बालस्स विहण्ण देहं गृहीत्वेति णस्समाणं वा वशमानयित्वा, विहण्णेति-विहिणित्ता खीलएहिं बझं पिट्ठतो उद्धरंति स्थिरा नाम अत्रोडयन्तः, पृष्ठतो नाम पण्हिगाओ आरद्धं जाव कगालिकातो उद्धरंति-उप्पाडेंति, एवं पार्श्वतोऽपि, किंचान्यत् बाहू य कत्तंति य मूलतो से'वृत्तं ॥३२९॥ बाधयति तेनेति बाहु, मूलतो नाम उद्गमादारभ्य उवकच्छगमूलतो प्रारभ्य, लोहकीलएणं चतुरंगुलप्रमाणाधिकेणं शूलं मुहं विगसावेऊणं, थूलमिति महत् , मा संवुड़ेहिंति वा रडिहिन्ति, आरसतोऽपि न तस्य परित्राणमस्ति, तथाप्यातुरत्वादारसंति आडहंतित्ति वुचंति, किंच-रहंसि जुत्तं सरयंति बालं सरयंतित्ति गच्छेति वाहेतीत्यर्थः, पापकर्माणि च सारयन्ति, त एव च बालास्तत्र युक्ता ये ॥१६७॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy