SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रताङ्गन्चूर्णिः ॥१६१ ॥ यत एव हि मंदा नरकपाला मंदबुद्धय इत्यर्थः, नरकप्रायोग्यान्येव कर्माण्युपचितवंत इति, भृशं तप्यमाना अतितप्यमाना, जीवंति मे जीवं, स एव ज्योतिषः समीपे गओ य जोतिपत्ता समीपगता भिन्ना पवने मत्स्यास्तप्यन्ते, किमंग पुण तत्ते, त एव च्छूढा अयोकवले वा, सीतयोनित्वाद्धि मत्स्यानां उष्णदुःखानभिज्ञत्वाच्च अतीवान दुःखमुत्पद्यते इत्यतो मत्स्यग्रहणं । किंचान्यत्-संत|च्छणं णाम ||३१३|| समस्तं तच्छणं णाम जत्थ विउव्विताणि वासिपरसुमादियाणि तं बलिओ जहा खयरकङ्कं तच्छेति एवं तेवि वासीहिं तच्छिज्जंति, अन्ने कुहाडएहिं कट्ठमिव तच्छिज्जंति, महन्ति तावं णाम महंताणिवि तत्ताणि तच्छृणाणि भूमीवि तत्ता, असाधूणि कम्माणि जेसिं ते असाधुकम्मी, हत्थेहि य पादेहि य बंधिऊणं, रज्जूहि य णियलेहि य अउआहि य कडकडिगावंघेणं | वंचिऊणं मा पलाइस्संति उडूंसेन्ति वा तथा पुरकवालफलग इव कुहाडहत्था तच्छेति, ते एवं संतच्छिता 'रुहिरे' वृत्तं ॥ ३१४ ॥ रुहिरे पुणो चैव समृसितं, गोरुधिरं जंते छिजंताणं परिगलति, पुव्वं च तेषां वर्चस्फुटितान्यंगानि ते वर्चसा आलितांगाः कुहाउपहारएहिं, भण्णंति-भंगे अयकवल्लेसु, तम्मि चेत्र णियए रुधिरे उच्चत्तेमाणा परियमाणा य पयंति, ण णेरइए फुरंते उकारिगा च, धूवं च जहा सिलिसिलेमाणा पुरुफुरुते य, सज्जो सच्छे व अयोकवलेसु पयंति सज्जो मच्छेति जीवंते, अथवा सज्जो कमच्छे सज्जोहते, अध णिज्जिगाए चेत्र बसाए, अयोकवलीणीति अयोमयाणि पात्राणि, एवमपि ते छिन्नगात्रा स्ताड्यमाणाः पाट्यमानाथ 'ते तत्थ मसीभवंति 'वृत्तं ॥ ३१५ || छारीभवंति वा, न म्रियंते, तिच्या अतीव वेदनानुबन्ध्या न लोमं देवं गतं, इतरहा तु अतितिव्यवेदणा इति, पठ्यते - कम्माणुभागं सीतं उसिणाणुभागं वेदेंति, भूयो २ वेदेंती भूअणूवेदयंति, तेण दुक्खेणं दुक्खंति, सोयंति जूरंति इह दुक्कडेहिं अट्ठारसहिं द्वाणेहिं 'तेहिंपि ते लोलुअसंपगाढा' वृतं ||३१६ || तस्मिन्नपि ते पुनर्लोलुगसंपगादे अष्णं उपज्योति रादि ॥१६१॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy