SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ int HADHIPIRANSI श्रीसूत्रक महातापादि नाङ्गचूर्णिः ॥१६॥ Pain witDIONRHMI itanyatiladillum H IIIrrittilalthy अथवा सर्व एव नरकाः अमरिकाः महन्ततावं णाम कुंभीपाकसदृशं महानतितापो यसिनीध तमोभृतं यथा जात्यन्धस्य अहनि रात्रौ च सर्वकालमेव तमः एवं तत्रापि, स तु आगाधगुहासदृशः दुःखं तत्थ पावेयुरिति दुखन्तरं, महान्त इति विस्तीर्णा, उई अहे य तिरियं दिसासु ऊर्ध्वमिति उवरिल्ले तले अधे भूमीए तिरियं कुडेसु, तत्थ कालोभासी अचेयणो अगणिकायो समाहितो सम्यक् आहितो समाहित एकीभूतो निरन्तरमित्यर्थः, पठ्यते च-समूसिते जत्थ अगणी झियाति समूसितो नाम उच्छृतः सो| पुण जं भट्ठीचुल्लीतो उसिणतरो जंसि 'जंसि गुहा जलणातियट्टे'वृत्ते॥३११।। गुहाए गतो दारा विउविता, किण्हा गणणा ऊऊयमाणी ऊऊयमाणी चिट्ठति, जलणं अति अतो जलणतियट्टे, अविजाणतो डज्झति लुत्तपण्णे अविजाणतो णाम नासौ तस्यां विजाणाति कुतो द्वारमिति, अथवाऽसौ जानाति अबसे उसिणपरित्ताणं भविष्यति, इह वाऽसौ अविज्ञायक आसीत , यस्तु द्विधानि कर्माण्यकरोत् लुप्ता प्रज्ञा यस्य स भवति लुत्तपण्णा-न जानाति कुतो निर्गन्तव्यमिति, प्रहासौ वा वेदनाभिर्वाऽस्य प्रज्ञा सर्वाहता, अथवा अहिते हि पण्णाणे इदमन्यद्वेदनास्थानं-सदा कलुणं पुण घम्मट्ठाणं सदेति नित्यं, न कदाचिदपि तस्मिन् हर्षः प्रहासो वा, धर्मणः स्थानं धर्मस्थानं, सर्व एव हि उष्णवेदना नरकाः धर्मस्थानि, विशेषतस्तु विकुर्वितानि स्थानानानि दुक्खनिष्क्रमणप्रवेशानि | गातं उण्हं दुःखोवणितं गाद्वैर्वा दुर्मोक्षणीयैः कर्मभिन्तत्रोपनीता स वा तेपामुपनीतः अथवा गाढमिति निरन्तरमित्यर्थः, गाढवेदणं अतिदुक्खधम्मंति, धर्मः स्वभाव इत्यर्थः, स्वभावप्रतप्तेषु तेषु तत्थवि 'चत्तारि अगणिओसमारभित्ता'वृत्तं ॥३१२॥ अथवा इदमेव तत् धर्मस्थानं यदुत चत्वारि अगणीओ समारभित्ता चउद्दिसं अगणिं, समारभित्ता णाम समुद्दीवेत्ता, जहिति यत्र क्रूराणि कर्माणि यैः पूर्व कृतानि क्रूरकर्माणः नारकाः, अथवा ते क्रूरकर्माणोऽपि णरयपाला जे णश्यग्गिततेवि सपंति तापयंति DHHIROINNAPOLITIHATI SHRISHHHITAHARSHITAPIL iniummindimammiN ॥१६॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy