SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ लोलनादि श्रीसूत्रकताङ्गचूर्णिः ॥१६२॥ पगाढतरं सुत्तं तं विउविपलयं अगणिं गाढं ठाणं वयंति, लोलंति येन दुक्खेन तल्लोलगं, भृशं गाढं प्रगाढं निरन्तरमित्यर्थः, गाढतरं सुठुतरं गाढं सुतत्तं, ततो विसाला विगतो णरगउसिणगाओ अधिकतरं, अथवा सा अगणिणा तत्तं सीतवेदणिजावि लोलुगा तेसुवि पोरइया सीएण हिमकडअउणपक्खित्ताई च भुजंगा ललकारेण सीतेणं लोलाविजंति, अण्णेसिं पुण णरगाणं वा, लोलुअग्गित्ति णाम, जहा लोलुए महालोलुए, तत्थ सादं लभंतीति दुग्गे निरयपालो महत्तरेणापि तावत् ण तत्थ सायं लभति, उक्तं हि-'अच्छिणिमीलियमेत्तं णत्थि सुहं किंचि कालमणुबद्धं०' अतिदुग्गे वा, भृशं दुर्गे वा, ण चेव तत्थ कासइ समा भृमी अस्थि, अरिहिता अभिभावः तस्मिन्नपि अरिहते अमितावो तहावि तं विजंति अयोकवल्लादिसु तेषां नरकाणां गण्डस्योपरि पिटका इव जाता ते ते स्वाभाविकेन नरकदुक्खेण विशेषतश्च नरकपालोदीरितेन पुनः पुनः समाहता हन्यमानाः स्वयं वेदनासमुद्घातैरिव कालं गमयंति, तत्र पुनर्महाघोपनरकपालोदीरितस्तेषां च परस्परतो हनछिन्दभिंदमारयातिकूपितस्तनितशब्दैश्च 'से सुव्वती गामवघे व सद्दे०'वृत्तं ॥३१७॥ से जहा नामए अयघाते वाणरघाए वा सर्वस्वहारे च बन्दिग्रहे वा महाणगरडाहे वा उकिरिजंतेसु वा णगरेसु गामेसु वा समंता हाहाकारा रवा अमानुपुत्राः श्रूयंते, एवं तेष्वपि उदिण्णकम्माए पयायति णरगपा(लाव)याए णरगलोगस्स महाभैरवसदो सुब्बते, उदिण्णकम्माण तेसिं असातावेदणिजादिगाओसणं असुभाओ कम्मपयडीओ उदिण्णाओ, असुरकुमाराणवि तेसि मिच्छत्तहासरतीओ उदिण्णाओ इत्यवस्थे उद्दिण्णकम्मा, णेरइयाणं शरीराणीति वाक्यशेषः, उदीर्णकर्माणोऽसुराः, पुनः पुनरिति अनेकशः,संघातमारणाणि सह हरिसेण सहरिसं दुक्खापयंति दुहंति विहंसंति वा, पठ्यते 'पाणेहिं णं पाव विजोजयंति'वृत्तं ॥३१८॥ प्राणाः शरीरेन्द्रियबलप्राणाः ते पापास्तैस्तैर्वेदनाप्रकारः बलभेदप्रकारैश्च वियोजयंति विश्लेपयन्तीत्यर्थः, स्याकिमर्थं तेपां वेदनामुदीरयंति? कीदृशी HAITHILITIEOHITIHASHISHIRAIMAHARASHTRAIGATINDIASite ITIHAR IMILARATIBAITHI ॥१६२॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy