SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृ ताङ्गचूर्णिः ॥१४८॥ इति जातः पुत्रः जातार्थः, जाताया वरं मे एस पुत्तो धणुदुल्लएण रमं, गोरहगो णाम संगाडिला, भेल्लिया पुत्तिगा, श्रामणस्यापत्यं श्रामणेरः तस्मै श्रामणेराय कुरु, रथे सुद्धं, तत्थ विलग्गो चेडरूवेहिं समं रमतो, एवमादिरथकारकता भवति 'घडिकम्मे हिं डिंडिमणं' ||२९१ || गडिगा णाम कंटुल्लिंगा चेडरूवरमणिका, डिंडिमगो णाम पडिहिका डमरूगो वा, चेलगोलो णाम चेलमउ गोलओ तन्तुमओ, स तेनाप्यादिश्यते किमेसो रायपुत्तो ?, सा भणति - माता हता रायपुत्तस्स, एसो मम देवकुमारभूतों, देवतापसादेण चैवाहं देवकुमारसच्छहं पुत्तं पसूता, माहु मे एवं भोज्जासु, 'वासं इमं समभियावण्णं' अभिमुखं आपन्नं अभिआवणं तेण शिवायं णिष्पगलं च आवसहं जाणाहि भत्ता !, जेणं चत्तारि मासा चिक्खिल्लं अच्छंद माणा सुहं अच्छामो, उक्तं च - "मासैरष्टभिरह्वा च पूर्वेण वयसाऽऽयुपा । तत्कर्त्तव्यं मनुष्येण, यस्यान्ते सुखमेधते || १ ||" इधई वा इमो आवसहो सडितपडितो एतं संथवेहित्ति | 'आसन्दियं च णवसुत्तं ' ॥ २९२ ॥ आसंदिगा णाम वेसमणगं, णवसुत्तगो गवएण सुत्तेण उणडियापट्टे चम्मेण वा, पाउलगा इति कट्टपाउगाओ, ताहि सुहं चिक्खिल्ले संकमिज्जति, रत्तिं विरत्तेसु संक्रमं वा करेमि चिक्खल्लस्स Bafi 'अउ पुत्तदोहलट्टाए' जाहे सा गुन्त्रिणी तईयमासे दोहिलणिगा भवति तो णं दासमित्र आणवेति आगलफलाणि च मग्गइत्ति भत्तं ण मे रुचड़ अमुगं मे आणेहि, जइ णाणेहिता मरामि, गन्भो वा पडिहित्ति, स चापि दासवत्सर्वं करोति आणत्तियं, जेवि इह ण करिजंति तेऽवि संसारे णाणा विधाई दुक्खाई पाविजंति विलंबणाओ य, 'जाते फले समुप्पण्णे 'वृत्तं ॥ २९३ ॥ फलं किल मनुष्यस्य कामभोगाः तेपामपि पुत्रजन्म, उक्तं च- " इदं तु स्नेहसर्ववं सममाढ्यदरिद्राणाम्। अचंदनमनोशिरं, हृदयस्यानुलेपनम् ॥१॥ यत्तच्छपनकेत्युक्तं, बालेनाव्यक्तभाषिणा । हित्वा सांख्यं च योगं च तन्मे मनसि वर्तते ॥ २॥ लोके पुत्रमुखं नाम, द्वितीयं गोरथादि ॥१४८॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy