SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रक्रताङ्गचूर्णिः ॥ १४९ ।। मुखमात्मनः । साऽध जाहे किंचि अणता आण्णसत्ता भवति ताहे भणति, दारके वा महत्थे तुमं चैव करेहित्ति णिबंधवा, तस्स अणेण भण्णति- एस ते गेण्हाहि व छड्डेहि व णं, अण्णगत्थ व रोसिता भगति-एस मए णत्रमासे कुच्छीए धारितओ तं दाणिं एस ते गिण्हाहि व णं छड्डेहि वा णं, एतस्स पेयालं गहिएल्लयं, एवं बुच्चमाणो एम भित्थिमाणो वा ण णासति 'अह पुत्तपोसिणो एगे' पुत्रं पोषयतीति पुत्रपोषणः, जाहे गामंतरं कयाइ गच्छति तावदंतारगं उत्रक्खरं वा वईतो 'भारवाहो भवति उडो व लट्ठित्तओ' गामतराओ घण्णं वा भिक्खं वा वड्डाहिं करंकाहिं गोरसं वा वहंतो लट्ठितगो भारवाहो भवति उड्डो वा, अण्णे पुण केइ अनंत संसारिया तं पुरिसं साडेउं उट्ठवेडं वा अप्पसागारियं णिक्ख णिउंकामा वा वहंतकामा खंधा भवंति, पूर्व हि प्रतिपालणोक्ता, इदानीं तत्प्रतिक्षभृता अप्रतिपालना, एतं पुण पडिपक्खेण गतं, अह पुण पोसिणो एगेत्ति, 'राओवि उट्टिता संता' ॥ २९४ ॥ दारगं सण्णावेति, धावइ वा यदा सा रतिभरथांता वा प्रसुप्ता भवति, इतरहा वा पत्तलक्खेण वा अच्छति, वेयेन्तिया वा गव्वेण लीलाए वा दारगं रूअंतंपि न पहाणेति ताहे सो तं दारगं अंकधाविविध णाणाविधेहिं उल्लावणएहिं परियंदन्तो उ सोवेति, 'सामिओ मे नगरस्स य णकउरस्त य हत्थवग्घगिरिवट्टण सीहपुरस्स य उष्णतस्स निश्णस्स य कण्णउज्जआया मुहसोरिय पुरस्य 'सुहिरिमाणावि ते संता' ही लज्जायां, लज्जालुगावि ते भूत्वा कोट्टवातिगामस्पृशिनो वा शौचचादिका गृहवासे प्रव्रज्यायां वा सुवि | आतट्ठिया होऊण एगंतसीला वा सूयगवत्थाणि धोयमाणा वत्थधुवा भवंति, 'हंसो वा' हंसो नाम रजकः, दारुगरूवेण वाउहण्णचिउहणा संमद्दमाणे धुवमाणो य एतं बहूहिं कडपुत्रं वृत्तं ।। २९५ ॥ एतदिति यदुक्तं तीसे णिमित्तेण दारगणिमितेण वा तीसे णिमित्तेण जाव चंदालयं च करगं च सरपादयं च जाताएचि दारगणिमित्तं, तथा पुत्तस्स दोहलट्ठाते, जाए फले समुप्पण्णे, पुत्र पोषा दयः ॥१४९॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy