SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रताङ्गचूर्णिः ॥ १४७॥ | अण्णतरेण वा जोएणं तिलगो कीइ, तत्थ च्छोढुं भमुगासंगतगस्स उवरिंठविज्जति तत्थ तिलगा उट्ठेति, अथवा रोचनया तिलकः क्रियते स एव तिलककरणी भवति, तिला वा जत्थ कीरंति-पिस्संति वा, अंजनि- अंजनमेव श्रोतांजनं जात्यञ्जनं कज्जलं वा, अंजनसलागा तु जाए अक्खि अंजिज्जंति, 'धिंसुरि' ति गिम्हासु मम घर्म्मार्त्ताया वीजनार्थं विधूवणं जाणाहि, विधूयतेऽसौ विधूयते वा अनेनेति विधूवनः - तालियंटो वीयणको चा, 'संडासगं च फणिगं च सेहलिपासयं च' वृत्तं ॥ २८८ ॥ संडासओ कप्परुक्खओ कज्जति सोवणिओ जस्स वा जारिसो विभवो, अथवा संडासगो जेण णासारोमाणि उक्खणंति, फणिगाए वाला जमिज्जति उल्लिहिज्जंति जूगाओ वा उद्धरिज्जंति, सीह लिपासगो णाम कंकणं, तं पुण जहाविभवेण सोवण्णिगंपि कीरति, सिहली णाम सिहंडओ, तस्स पासगो सिहलीपासगो, आतंसगं पयच्छाहि, आयंसगं नामेके जणा पारिवेसिगघराउ वा जत्थ अप्पाणं मंडेत्ता मुहं पेसामि, पेच्छंती वा सुहं मुहं मंडेहामित्ति, दंतपक्खालणं वा इहेव पवेसेहि, वरं मुहं खाइतुं निगच्छंतीहिं 'पूयाफलतंबोलं च' वृत्तं ||२८९|| प्याफलग्रहणात् पंचसोगन्धिकं गृह्यते, 'सूचिं जाणाहि सुत्तगं' सुत्तगं णाम सिव्वणादोरगं, अप्पणो कंचुगं साडि वा सिवामि कदाइ सा कंचुगा सीविगा चेव होजा ते परेसिं, कोसे णाम मत्तओ, मुच्यत इति मोयं-कायिकी, मिह सेचने, मेहं मोचं च अमोयं मोयं मोक्खंतं कासको मोयमेहार्थे मोयमेहं, सूपं णाम सूपं, उक्खलं मुसलं च, खारं च खारगलणं च जाणाहि, 'चंदालगं च करगं च' ।। २९० ॥ चंदालको नाम तंबमओ करोडाओ येनार्हदादिदेवतानां अच्चणियं करेहामि सा मधुराए वं( चं) दालउ बुच्चति, करकः करक एत्र, सो य करको मधकरको वा चक्करिकरको वा वचघरं पच्छन्नं करेहि कि चत्थक्खणाहि आउसोत्ति आमंत्रणं हे आयुष्मन् !, सरपादगं च जा ताए सरो अनेन पात्यत इति शरपातकं, धणुदुल्लकं, जायत अंजनादि ॥ १४७॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy