SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ MmmaNDITIE PrasliARDITIONOR श्रीसूत्रक- ताङ्गचूर्णिः ॥१४६॥ mamalni PTION THEIRD TIMI AUTELATTORNANTOSHIARINEETINDIANSIRIDIUMINERAL IITAINEETINDI जइ, पिच्छोला इत्यर्थः, एकता व ओसहगुलिया अस्थगुलिया अगतगुलिया च 'कोडं तगरं अगरुं च' वृत्तं ॥२८५॥ हिरिवरं । कोष्ठपुरादि णाम उसीरं, सेसाणि कंठाणि, एतानि हि प्रत्येकशः गंधंगाणि भवंति, समं हिरिबेरेणंति संयोगश्च भवति,'तेल्लं मुहभिलंगाय' मुहमक्खणयं तेल्लं आणेहि, मिलंगायत्ति देसीभासाए मक्खणमेव, वेलुफलाइंति-वेलुमयी संघलिका संकोपेलिया करंडको वा, सण्णिधाणाएत्ति-तत्थ सण्णिधेस्सामो किंचि पोत्तं वा पत्तं वा ॥ २८६ ॥ गंदीचुण्णगं नाम जं समोइमं उडमक्खणगं येन तेन चा प्रकारेण भृशं आहराहि, अथवा चुण्णाई वट्टमाणाई, वरिसारत्ते वा गिम्हे वा छत्तगं जाणाहि उवाहणाउ वा, नाणाहित्तिआणेहि, जतो जाणासि ततो, ते किं मए एतमवि जाणेतव्वं जहा णस्थित्ति, सत्थं च सूवच्छेदाए' सत्थं आसियगादि, सूत्र णाम पत्रशाकं, जेण तं छिजति, आनीलो नाम गुलिआ साथालिया, एतेण साडिगा सुत्तं कंचुगं वा राविहि, णीले रागे वा इमं वत्थं छुहाहि, अथवा कुसुंभगादिरागेण जाणति वत्थाणि रावेतुं तेण अप्पणो वा कजे वत्थरागं मग्गति, जेसि वा रइस्सति मोल्लेण 'सुफणितं सागपाताए' वृत्नं ॥२८७।। फणितं णाम पकं रद्धं वा, सुखं फणिज्जति जत्थ सा भवति सुफणी, लाडाणं जहिं कडुति तं सुफणित्ति वुच्चति, सुफणी वराडओ पत्तुल्लओ थाली पिउडगो वा, तत्थ अप्पेणवि इंधणेणं सुहं सीतकुसुणं उफणेहामो, स्वपागाएत्ति सूवमादि कुसुणप्पगारा सिज्झिहिन्ति, सुक्खकूरो णाम हिंडंतेहिवि लब्भति, आमलगा सिरोधोवणादी भक्खणार्थ वा, उक्तं हि-"भुक्त्या फलाणि भक्षयेद् विल्लामलकवर्जानि, दगहरणी णाम कुंडो कलसिगा वा, दगधारणी अलुगा अरंजरगो वा, चशब्दात्तेल्लघतहरणिं च, तेसिं वा उद्धाइयाणं सव्वं णवर्ग संठवणं कायव्यंति तेण सधस्स घरोवक्खरस्स कारणा तं बड़ेइ, सो य तं सव्वं हट्ठतुट्ठो करेति, 'तिलकरणिं अंजणि सलागं'ति तिलकरणी णाम दंतमइया सुवण्णगादिमइया वा सा रोयणाए ॥१४६॥ MPiPIRITA TRITISTICITH THETITamilima
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy