SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Trementi श्रीसूत्रकृ ॥१३६॥ तमपि तथैव तच्चित्तं तम्मणं स्वाध्याय ध्यानप्रत्युपेक्षणादिसंयमकरणोदासीणं तिष्ठन्तं दृष्ट्वा जानानाश्च यथैपोऽस्याः निमित्तेन संयमताङ्गचूर्णिः करणोदासीणो चिट्ठति, तत्थवि ताव एगे कुप्पंति, भणति वा - किमेवं अज लक्खसि ?, अन्यथा च पय्यते 'समपि दट्टूदासीणि उदासीणी णाम येषामप्यसौ भार्या न भवति, वान्धवीया अपि पदार्थादिषु तां च पोषितुं, किमु यस्यासौ भार्या बान्धवी वा तामगणयंती, अथवा 'उदासीन' मिति उदासीनमपि भावात् श्रमणं दृष्ट्वा स्त्रीसहगतं एके कुप्यंते, किमु सविकारप्रायमिति, 'अदु भोयणेहिं णत्थेहिं' न्यस्तानि - उपनीतानि उपेत्य नीतानीत्यर्थः, न गृहिणो, तस्स हत्थाओ - वा, सो य धणगसमणगो गिहिणीसेवाही वा भिक्खाए आगतो, अथवा न्यस्तमिति तद्गतमनसं दट्ठे कूरो दत्तो न तावद् व्यञ्जनं, सवाऽऽगतः स तत्रातिसंभ्रमेणातुरीभृता सावातकस्यान्यस्य वा दातव्यं तं न प्रयच्छति, अन्यस्मिँश्च दातव्ये कर्त्तव्ये वा अन्यत्प्रयच्छति करोति चा, निदर्शनं जहा - कहिंचि गामे पदोसे गड्ढे णट्टेण तालिते मद्दले काइ वधू ससुरादीए परिवेशंती भायणेसु दिण्णेसु कूरमानेति, तडुला इतिकाऊण राइआउ अवस्सीयाउ, ततो गाए कूरोत्तिकाउं ससुरस्त उक्किण्णाउ, सो य आणक्खेत्तुं तुसिणीओ, महत्या संचिति, पतिणा से अस्सादेतुं पिट्टिता, एवं तंपि साधुणिमित्तं संभंतं दण गृहिषु आत्मसु वा नाद्यतां तस्याः भोतकाया इत्थी दोससंकिणो भवति, इत्थीदोसो णाम व्यभिचारिणी, स्यादेवंविधाः अपि दोषाः कस्यचित् दृष्टा अभूवन् भवन्ति चा?, ओमित्युच्यते, 'कुवंति संथवं नाहिं' वृत्तं || २६२|| संथवो णाम गमणागमणदाणसंप्रयोगप्रेपणादिपरिचयः, 'ताभि'रिति ताभिः खीभिः, पभट्टा णाम णाणदंमणचरितजोगेहिं, जओ एते दोसा 'तम्हा समणा उ जहाहि' तस्मात् कारणात् श्रमण इत्यामन्त्रणं अथवा श्रमणस्त्वं किं तत्रैवंविधैर्व्यापारः ?, एते गार्हस्थानामेव युजंते, तुर्विशेषणे, जहाहि, पठ्यते च 'तम्हा औदासी न्यादि ॥१३६॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy