SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ वशवत्ति श्रीसूत्रक। ताङ्गचूर्णिः ॥१३४॥ तादि दिग्धः आगंतुना सहजेन वा, अविपदग्धोऽपि तावत् परिहियते, किं पुनः सविष इति, स तु मरणभयात् परिहियते, स्त्रियस्तु संयममरणभयात् , किंच-'ओये कुलाणि वसवत्ति' ओयो णाम रागदोसरहितो, वसे वर्चत इति वशवर्तीति, पूर्वाध्युषित्वात् यदुच्यते तत्कुर्वन्ति ददति वा, स्त्रियो वा येषां वशे वर्तन्ते, किं पुनः खैरस्त्रीजनेषु, वश्येन्द्रियो वा यः स वशवी, गुरूणां वा वशे वर्त्तते इति वशवर्ती, आघाति नाम आख्याति गत्वा २ धर्म निष्केवलानां स्त्रीणां असहितानां पुंसां, असावपि तावन्न निर्ग्रन्थो भवति, किमु यस्ता भिन्नकथं कथयति ?, यदा पुनर्बद्धा सहागता पुरुपमिश्रा वा वृन्देन वा गच्छेयुः तदा स्त्रीनिन्दां विषयजुगुप्सां अन्यतरं वा वैराग्यकथं कथयति, कदाचिद् ब्रूयात्-यदिवा गृहमागंतुं न कथयसि तो भिक्खपाणगादिकारणेणं एजह, दृष्टिविश्रामनामपि तावच्चां दृष्ट्वा करिष्यामः, अपश्यंत्या हि मे त्वां शून्यमेव हृदयं भवति, एवमुक्त्वा वा 'जे एवं इच्छं अणुगिद्धा' वृत्तं ॥२५८॥ जे इति अणिदिट्ठणिदेसो, एतदिति यदुक्तं गिहिणिसेन्जे, जे वा एवंविधाणि इच्छंति गवसंतेत्यर्थः, अणुप्रयायंते, एतदपि तावद्भवतु यदि रहो नास्ति समागमो वा, अण्णयरा उ ते कुसीलाणं' पासत्थादीणं कुत्सितसीला कुशीला पासत्थादयः पंच पाव वा, पंचत्ति स पासत्थउमण्णकुसीलसंसत्तअहछंदा, णवत्ति एते य पंच इमे य चत्तारि-काथिका मामकः प्राश्निकः संप्रासारिकः, स्त्रीसमागमाद्वा को दोपः?, उच्यते, 'सुतवस्सिएवि भिक्खू' अथवा अन्यतरो वा भवति कुशीलानां सुष्टु तपस्सिनः सुतपस्सिनः योपि ताव तपोनिष्टप्तविग्रहः स्यात् मासोपवासी वा द्विमासोपवासी वा अथवा श्रुतमाशृतः सुतमहिज्जंतो गणी वायगो वा, नो प्रतिषेधः, विहारो नाम नक्तं दिवा वा शून्यागारादि पइरिकजणे वा स्वगृहे 'सहण ति देसीभासा सहेत्यर्थः, एवं ज्ञात्वा स्त्रीसंबद्धा वसधी बर्जा, कूटचारो दृष्टान्तः, कतरा स्त्रियो वर्जा ?, उच्यते, असंकनीया अपि तावद्वर्जाः, किमु शङ्क- PimiminI TRA TITUTILABISHMIRMIRTANIMHIDIARRITATURDURAT I ON ॥१३४॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy