SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ anICITH स्त्रीकृतनिमंत्रणादि श्रीसूत्रकृ चूर्णि: ॥१३०॥ MARAT किं च-'सयणासणेहि जोगे' वृत्तं ॥५०॥ तमेकाकिनं व्याकुलसखायं वा मत्वा सयणे णिमंतेति, सयणं णाम उवस्सयो, सीतं इदाणिं, साहु अंतो, अतीवगिम्हे वा मत्वा सयणे णिमंतेति, धूलिं वा कतवरं वा उवसग्गाउ णीणेति, अण्णतरं वा संमजणवरिसीयणाति उवसग्गपरकम करेति, 'आसणेणं ति पीढएण वा कट्ठमएण वा आसंदएण णिमितेति, 'योग्य'मिति यसिन् काले हितं निवातं प्रवातं वा स्यात् , किमासां भिक्षुणा प्रयोजनं ? नन्वासामन्ये कामतंत्रविदः तत्प्रयोजनिनश्च गृहस्था विद्यन्ते, उच्यते हि कुयोषितो विधवा विप्रवसितधवाः, तासां हि विरूपोऽपि तावद्वयोस्थोऽतिकाम्यो भवति, दुर्मुखोऽप्यघार्थिकोऽपि एकान्तरुचिरपि, किमु यः सरलः सुरूपो विचक्षणः, उक्तं हि-"माधुर्य प्रमदाजने च ललितं." ता हि सन्निरुद्धाः सधवा विधवा वा, आसन्नगतो हि निरुद्धाभिः कुब्जोऽन्धोऽपि च काम्यते, किमु यो स कोविदः, उक्तं हि-"अंबं वा नित्रं वा अभ्यासगुणेण आरुभति वल्ली।" दूरस्थं चैनं मत्वा ब्रूयात्-अम्हे हि ण सकेमो सकम्मा दिणओ वंदितुं णमंसितुं वा, इमाणि अम्ह सयणाणि वा, अथवा योग्यग्रहणात् उच्चारपासवणचंकमणत्थाणज्झाणओयणभूभीओ घेप्पंति, सा जइ कदाइ सड़ी भवेजा जाणइ जाई साधुजोगाई 'इत्थी एगता णिमंतेंति' एकस्मिन् काले एकदा, यदा यदा स एकाकी भवति व्याकुलसखायो वा, अथवा वरिसारत्तादिसु जत्थ सयणासणोवयोगो भवति, सयणमिति संथारगो घेप्पति, उबस्सओवि, एताणि चेव से जाणे पासा उविरूवरूवाई' एतानीति यान्युपदिष्टानि शयनासननिमन्त्रणानि स भिक्षुः पासयंतीति पासा त एव हि पासा दुच्छेद्याः, न केवलं हावभावभ्रूविभ्रमेंगितादयः, न हि शक्यमुलंधयितुं, न तु ये दानमानसत्काराः शक्यन्ते छेत्तुं, उक्तं हि-"जं इच्छसि घेत्तुं जे पुचि ते आमिसेण गिण्हाहि । आमिसपासणिबद्धो काही कजं अकजंपि ॥१॥" 'विविधरूवाई ताई पुण पासाणि विरूवरूवाणि, संवधनउपगृहनआलिंगना H artimhlimitPIRITEthi TRAINISATIRITTENSIOMMAR ॥१३०॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy