SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ विविक्तैपि तादि श्रीसूत्रकताङ्गचूर्णिः ॥१२९॥ A NUMEarli PENAHATTISMEDICILL मार्गयतीत्यर्थः विविक्तानां साधूनां मार्गमेपतीति विविक्तैपी, आरतमेहुणो नाम उपरतमैथुन:, कतर आरतः ? 'विवित्तेसी' विवित्तं द्रव्ये शून्याकारं स्त्रीपशुवर्जितं भावे तत्संकल्पवर्जनता, अथवा कर्मविवित्तो मोक्खो तमेवमेषतीति विवित्तमेसी, सुहमेणं तं परकम्म' वृत्तं ॥२४८॥ सुहमेनेति-निपुणेन, उच्यते येनेति वाक्यशेपः, परकम्म'त्ति पराक्रम्य अभ्यासमेत्य वंदणपूर्वकेन सूक्ष्मेनोपायेन 'छन्नपदेने ति अन्यापदेशेन, पुत्तकिडगा य णत्तुयभातीकिडगा य पीतकिडगा य । एते जोव्वणकीडगा पच्छनपती महिलियाणं ।।१।। अथवा 'छन्नपदेने ति छन्नतरैरमिधानराकारैश्चमं अभिमर्पति, तद्यथा 'काले प्रसुप्तस्य जनाईनस्य, मेहांधकारासु च सर्वरीषु । मिथ्या न भाषामि विशालनेत्रे, ते प्रत्यया ये प्रथमाक्षरेषु ॥१॥ जाणंतिता उवायं च, उपायो नाम विविक्तविश्रंभरसोहि कामः, स तु एको आत्मद्वितीयो वा, गच्छगतस्य किं करिष्यति ?, तस्यैव देशकालं छक(न)च 'जह लिस्संतिति येन प्रकारेण लिश्यन्ते संबध्यंत इत्यर्थः, एके, न सर्वे, अन्ये हि स्त्रीजनालिङ्गिताः अपि न ताभिः संबध्यते, पवनवलसमीरिता वहिज्याला इव चैनां मन्यन्ते, ते तूपाया इमे-यथा यथा ह्यग्निः सन्निकृष्टो भवति तथा तथा दहति, इत्येवं मत्वा 'पासे भिसं णिसीयंति' वृत्तं ॥२४९।। भृशं नाम अत्यर्थे, प्रकर्पण उरुणा ऊरूं अकमिया, दूरगता हि नातिस्नेहमुत्पादयन्ति विश्रंभदा, तेण अद्धासणे णिसीदंति, सन्निकृष्टा वा परिभुजमाणा पुसा पुष्यन्तेऽनेनेति पोषकं तन्निमित्तं वा कामिभिर्वस्त्रानपानादिमिः पुष्यत इति पोपकं-पोसं, वत्थं णाम णिवसणं, तमभीक्ष्णं अभीक्ष्णमायासबद्धमपि शिथिलीकृत्वा परिहिति, णिविट्ठा उद्वित्ताउ य आसन्नगताउ य होइऊण कार्य अधिविदंसेन्ति' जंघा दुन्निवि हुद्धक्खणे वा जणणेण द्विता वा संती णिवेयंति गुह्यमिति प्रकाश्य पुनर्वालमवेति, बाहु उद्धटु नाम उत्सृज्य कक्षा परामृशति, एवमादीनि अन्यान्यपि भ्रकटाक्षविक्षेपादीनाकारान् करोति, mmamimana USAHITINARA AMACHAL ॥१२९॥ I NS S
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy