SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रक वाचूर्णिः ॥१२१॥ सातदेतसातादि भारेणेत्यर्थः, खंधेन पृष्ठेन वा, एवं ते परसामयिका कर्मगुरुगा लुक्खमणुण्हमणियतं एरिसेण लूहेण अजवेत्ता अस्नानादि ताव | | संजमगुणे य गुरुए अचहत्ता वोढुं त्वरितमोक्षाध्वगानां साधूनां लघुभूतानां पीढाभ्यां परिसपतीति पीढसप्पी, संभ्रमंति तस्मिनिति संभ्रमः, जनस्यान्यस्य त्वरितमग्गिभयात् णस्सितुकामो किल पीढसप्पी दूरातोज्झितोऽपि जणं वा वचंतं पिट्ठतोऽणुवयति, एवं तेऽवि किल संसारभीरखो मोक्षप्रस्थिताः सीतोदगादिसंगांत् संसार एव पदंति । इदानीं शाक्याः परामृश्यन्ते-इहमेगे तु मण्णंते सातं सातेण विज्जती ।।२३०॥ सायं णाम सुखं श्रोतादि तं सातं सातेणेव लभ्यते, सुखं सुखेन लभ्यत इत्यर्थः, व्यं सुखेन मोक्षसुखं गच्छामः, दृष्टांतो वणिजः, तुम्भे पुण परमदुक्खितत्वात् 'जितत्थ आयरियं मग्गं' जिता नाम दुःखप्रत्रज्यां कुर्वाणा अपि न मोक्षं गच्छत, वयं सुखेनैव मोक्खसुक्खं गच्छामः इत्यतो भवंतो जिता, तेनासदीयार्यमार्गेण 'परमंति समाधित्ति मनःसमाधिः परमा, असमाधीए शारीरादिना दुःखेनेत्यर्थः। 'मा एतं अवमण्णंतोसिलोगो॥२२९।। अमाणोणा. प्रतिषेधे, अथ तदुद्धप्रणीतं सुखात्मकं मार्गमवमन्यमानाः आत्मानमात्मना वंचयंते इत्यर्थः, दूरं दुरेण सुखातो, लुपह छिन्दध, दिटुंतो 'एतस्स अमोक्खाए अयहारीव जुरेथ' त एवं वदंतः प्रत्यंगिरादोपमापद्यते, कथं ?, 'इहमेगे तु मण्णतासातं साते ण विजते,' इहेति इह निग्रंथशासने, सातं साते न विद्यते, का भावना ?-नहि सुखं सुखेन लभ्यते, यदि चेवमेवं तेनेह राजादिनामपि सुखिनां परत्र सुखिना भाव्यं, नारकाणां तु दु:खितानां पुनर्नरकेवैव भाव्यं, तेन साया सोक्खस्संगे न; जितानाम शिरस्तुण्डमुण्डनमपि कृत्वा सम्यग्मार्गमास्थाय मोक्षं गच्छंति, परमं च समाधि ता मोक्खसमाधि, इह वा जाऽसंगसमाधि, उक्तं हि"नैवाम्ति राजराजस्य तत्सुखं नैव देवराजस्य । यत्सुखमिहैव साधोलोकव्यापाररहितस्य ॥१॥"मा एयं अवमण्णंता अमानोनाः
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy