SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ झुरणादि श्रीसूत्रकतागचूर्णि ॥१२२॥ प्रतिषेधे, 'एतंति एतं आरुहंतं मग्गं अवमण्णंता आत्मानमात्मना बहुं परिभविजद-लुंपह बहुं, को दृष्टान्तः ?,'एयस्स अमोक्खाए अयहारिब जूरथ' कथं १, जेण तुम्मे वा 'पाणातिवादे वढुंता' सिलोगो ॥२३२।। स्यात्-कथं प्राणातिपाते वर्तामहे ?, येन पचनानि पाचनानि चानुज्ञातानि, उक्तंहि-पचंति दीक्षिता यत्र, पाचयंत्यथवा परैः। औद्दशिकं च भुंजंति, न स धर्मःसनातनः ॥१॥" मुसावादेवि असंजता संजतंति अप्पाणं भणध, अदत्तादाणे च जेसि जीवाणं सरीराई आहारेंति तेहिं अदत्ताई आएह, धेनूनां वत्सवृद्ध्यै नियुजितुं मेथुनेऽपि प्रेष्यगोपशुवर्गाणां, परिगहेपि धनधान्यग्रामादिपरिग्रहः, एवं कोधमाण जाव मिच्छादंसणसल्ले इति, एवं ताव शाक्याः अन्ये च तद्विधाः कुतीर्थाः, 'एवमेगे तु पासत्था' सिलोगो ।।२३३।। एवमवधारणे 'एते' इति शाक्याः अन्ये च तद्विधाः, पार्वे तिष्ठन्तीति पार्श्वस्थाः, केषां -अहिंसादीनां गुणानां णाणादीण च सम्मईसणस्स वा, किं ?पण्णवेति विसयणिग्याते सुहेण सुह, अथवा इमं पण्णवेंति दगसोयरियादयो, सुखलिन्भवो अजितेन्द्रिया इत्थीवसगता बाला जिणसासणपरम्मुहा' किं पण्णवेंति-विसयणिग्यातणे तु कन्जमाणे णत्थि अधम्मो अपणो परस्स वा सुखमुत्पादयतः, अप्पेवं धमों भवति, नत्वधर्मः, को दृष्टान्तः ?, 'जधा गंडं पिलागं वा' सिलोगो॥२३४।। जहा कोई अप्पणो परस्स वा गंडं पिलागं णिप्पीलेता पुव्वं पूर्व सोणितं वाणिस्सावेतित्ति को अधम्मो ?,एवं जो कोई इत्थिशरीरे शुक्रविषयनिर्घातं कुर्यात् तत्र को दोप: स्यात, 'एवं विण्णवणीत्थीसु' एवमनेन प्रकारेण विज्ञापना नाम परिभोगः, एकाथिकानि आसेवना, दोषः तत्र कुतः स्यात् , किंच 'जहा मधातइए णाम' सिलोगो ॥२३५।। मंधातई णाम मेसो, सो जहा उदगं अकलुसेन्तोय जण्णुएहिं णिसीदितुं गोप्पएवि जलं अणदुआलेंतोवि पियति, एवमरागो चित्तं अकलुसेन्तो जइ इस्थि विष्णवेति को तत्थ दोसो, उक्तं च-"प्राप्तानामु ANNIOR ॥१२२॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy