SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकतागाचूर्णिः ॥११९॥ धर्मादानादि द्रव्यपरीपहा भवंति, न ग्लायमानस्य न कर्त्तव्यं कथं-'इम' इदं च धम्ममादाय इति यद्वक्ष्यामः। तं धर्ममादाय-गृहीत्वा 'कासवेण पवेदिदं' कासवग्रहणात्तीर्थकरणैवेदं प्रवेदितं, न तु स्थविरैः, किंचान्यत् 'कुर्यात् भिक्खू गिलाणस्स' ग्लायते रोगेणान्यतरेण वा प्रथमद्वितीयादिपरीपहादिना, अगिलाणेण-अनादितेन अव्यथितेन राजाभियोगवत् 'समाधिए'त्ति आत्मनः समाधिहेतोः कर्त्तव्यं, ग्लानस्य वा अथवा समाधीए कायव्वं, ण मणोदुक्कडेण, किंच-न केवलं उवसग्गा एव अहियासेयव्या ज्ञात्वा सोढव्याः 'संखाय पेसलं धम्म' सिलोगो ॥२२४॥ संखा अट्ठविधा, तंजहा-णामसंखा ठवणसंखा दवसंखा उवम्मसंखा परिणामसंखा गणणासंखा जाणणासंखा भावसंखा, तत्थ जाणणासंखाए अधियारो, संख्याय-ज्ञात्वा, पेसलं दब्बे भावे य, दव्वे जं दव्यं पीतिमुत्पादेति आहारादि, भावपेसलस्तु सर्ववचनीयदोषापेतो भव्यानां धर्म एव, सो धर्मो दुविधो-सुतधम्मो चरित्त| धम्मो य, कस्य तौ प्रीतिमुत्पादयेयातां ?, दृष्टिमानिति दृष्टिमतः, सम्यग्दृष्टिः परिनिर्वृत्तः सीतीभृत इत्यर्थः, उपसग्गे अधियासेयव्वे उपसर्गा ये उक्ताः ये च वक्ष्यमाणाः तान् सन्निधियासयन् सहन्नित्यर्थः, आमोक्षाय परिसमाप्तेः समन्ता 'वयेजासि' परिवयेजासि, मोक्षो द्विविधः-भवमोक्षो सव्यकम्ममोक्खो य, उभयहेतोरपि आमोक्षाय परिव्रजेदिति ब्रवीमि । उपसर्गपरिज्ञायां तृतीयोद्देशकः ४-३॥ वुत्तं निज्जुत्तीए हेतुसरिसेहिं अहेउएहिं, हेत्वाभासरित्यर्थः, कथमहेतवो हेतुसदृशाः?, वक्ष्यति हि सुहेण सुहमजेमो० वणिजवत् , तथा च 'जहा गंडं पिलागं वा' एवं सीलक्खलिया अण्णउत्थिया तब्भावुकाश्च 'आहंसुरिति ॥२२५॥ आहुः, के ते?महापुरिसाः पहाणा पुरिसा, राजानो भूत्वा वनवासं गत्वा पच्छा णिव्याणं गताः, 'पुट्विं तत्ततवोधणा' पुन्यमित्यतीते काले STHANIASISATIREEN FREE TOTALE ॥११९॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy