SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रताङ्गचूर्णिः, ॥११८॥ हुया' अभिभूया इत्यर्थः, त एवं उक्ताः रोपानललोहिताक्षाः भृशममर्षोद्गमप्रस्पंदिताधरोष्ठाः जिता अवदातैर्हेतुभिर्निर्ग्रन्थपुत्रैः पराजिताः 'अकोसे सरणं जंति' प्रायेण दुर्बलस्य रोषो उत्तरं भवति आक्रोशच, रुदितोत्तरा हि स्त्रियः बालकाश्च, क्षांत्युत्तराः साधवो, दृष्टान्तः 'टंकणा इव पव्वतं' टंकणा णाम म्लेच्छजातयः पार्वतेयाः, ते हि पर्वतमाश्रित्य सुमहन्तमवि हत्थिवलं वा अस्सबलं वा आगलिन्ति, पराजितास्तु शीघ्रं पर्वतमाश्रयंति, कुतीर्थाः पराजिताः आक्रोशयंति यष्टिमुष्टिमिवोत्तिष्ठन्ति न ते प्रत्याक्रोष्टव्याः इदमालंचनं कृत्वा-“अक्कोसहणणमारणधम्म भंसाण बालसुलभाणं । लाभं मण्णति धीरो जधुत्तराणं अलाभंमि ॥ १ ॥ ' बहुगुणप्पकपा सिलोगो ॥२२२॥ गुणा पकप्पिति जेहिं ताई गुणप्पकप्पाईं, गुणप्पकप्पो णाम येनात्मपक्षः प्रसाध्यते, परपक्षश्रोभासीयते, अथवा सर्वपरीक्षकाविरुद्धो दृष्टान्तोऽबाध्यो हेतुर्वा, उक्तंहि - "लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः, हेतुप्रतिज्ञादयः, आतसमाहितो वत्तए, आत्मसमाधिर्नाम दव्वं खित्तं कालं समत्थं चप्पणो वियाणित्ता इति, अथवा के अयं पुरुषे कं च णतेत्ति, एवं तथा यथात्मनो समाधिर्भवति, उक्तं हि - "पडिपक्खो गायव्वो०" अथवा आत्मसमाधिर्नाम यथा परतो घातो न भवति बाधा वा, किंच- 'जेणsoणे ण विरुद्वेज' येन चोक्तेन अण्णस्स उवघातो ण भवति, तथा प्रतिज्ञादयो वक्तव्याः यथा च सिद्धान्तविरुद्धा न भवंति, कथं विरुध्यते ?, यो ब्रूयान् त एव हि कृतोद्दिश्यभोजित्वाद् गृहितुल्याः साधवस्तु मूलोत्तरगुणोद्यताः शरीरे चानपेक्षाः, ततश्चातिप्रसक्तस्य लक्षणस्य निवृत्तये त्वपदिश्यते 'इमं च धम्ममायाय' सिलोगो ॥ २२३॥ अथवा तैः परतत्रैरपदिष्टं - ध्यानकृत्यं हि न कर्त्तव्यं मा भूत् संबद्धसमकल्पः, तदेनमपदिश्यते 'इमं च धम्म ' न यथा भवतां निरनुकंपो धर्मः अस्माकं हि इमं च धम्ममादाए कासवेण पवेइयं, अथवा ये ते उक्ता उपसर्गा एते हि अग्लायता सोढव्याः, ग्लायतो हि आक्रोशशरणादि ॥ ११८ ॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy