SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ JAL श्रीसूत्रकनाङ्गचूर्णिः ॥११७॥ अनुयुक्त्यादयः MAHARASHTRA IMA तत्कृतमनुजानन्तः भवंतश्च तत्कारिणः तद्वेषिणश्च एतां दृष्टिं भावयन्तः कथं सम्बन्धसमकल्पान स्युरिति, किंचातः?, एवं 'सवाहि अणुजुत्तीहिं' सिलोगो ॥२२०॥ योजनं युक्तिः अनुयुजत इति अनुयुक्तिः अनुगता अनुयुक्ता वा युक्तिः२ सर्वैः हेतुयुक्तिमिःतर्कयुक्तिमिळ, अत एव अचयंता अशक्नुवन्तः 'जवित्तए'त्ति णिजट्टमित्यनान्तरं, कथं ण चएति ?, यथा कश्चिद्रलीबई भग्नं वा उवमए, स च तं विचिक्रीपुः परेणोच्यते-उत्थाप्यतां तावदयं गौः, ततो यदि शक्ष्यति तत एव ग्रहीष्यामि, स जनो नैष शक्ष्यतीति ब्रवीति-यदि ते रोचते एवमयं गृह्यतां, नन्वेषोऽव्यंगशरीरो निरुपहतवपुर्न दृश्यते ?, एवं सामयिक आह परूको वा, समय इति परैरुच्यते, येन परीक्षामहे ततो ते किमत्र परीक्षया ?, प्रत्यक्ष एवायं दृश्यते बहुजनपरिगृहीतः, ईश्वरस्वामिनं प्रतिपन्नाः, यदि नैवं तत्वं स्यात् नैवात्र बहुजनोऽतिप्रसज्जते, लोकिका अपि ब्रुवते-'आज्ञासिद्धानि चत्तारि' न हन्तव्यानि हेतुभिः। भारत मानवा धर्माः, सांगो वेदश्चिकित्सितं ॥१॥ एपामुत्तरः-एरंडकट्ठगसी जहेह गोसीसचंदणपलस्स । मोल्लेण होज सरिसे कत्तियमेत्तो गणिजंतो?॥१॥ तहवि णिगरातिरेगो सो रासी जह ण चंदणसरित्थो । तह णिबिण्णाणमहाजणोऽवि सोज्झे विसंवदति ॥२॥ एको सचक्खुगो जह अंधलयाणं सएहिं बहुएहिं । होति पहे गहिया वा बहुगावि ण ते अपेच्छंता ॥३।। एवं बहुगावि मृढा ण पमाणं जे गतिं न याणंति । संसारगमणगुविलं णिउणस्स य बंधमोक्खस्स ॥४॥"'ततो वादं णिराकिचा' ततः इति ततः कारणात् , वादो णाम छलजातिनिग्गहस्थानवर्जितः, निराकिच्चा णाम पृष्ठतः, वादं निराकृत्वा, ते इति ते आजीविकाद्याः सामयिकाः मस्कराश्च विविधाः प्रगभिता धृष्टीभृता इत्यर्थः, 'रागदोसाभिभूतप्पा' सिलोगो ॥२२१॥ रज्यते येन आत्मपक्षे स रागः परपक्षे द्वेपः, अमिभूताः पराजिता इत्यर्थः, रागद्वेपाभ्यामभिभूतो येषामात्मा ते, मरुगादोसाभिभूयप्पा, मिच्छत्तेण अभि AMINETRA १७॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy