SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णिः ॥११४॥ अनुवशत्वादि Imummifilmithumma उहवेहनि, जं च गिलाणस्स आयरियवुडमामाएसुआहारउवधिवसधिमादिएहि य उवग्गहं करेह एवं तुम्भे सरागत्या अण्णमण्णमणुव्वसा' सिलोगो ।। २१३ ।। रागत्थिता सरागत्था सदोसमोहा, अन्योऽन्यस्य अनुगता वशं अणुव्यसा भट्ठसप्पधसभावा' शोभनः पंथा सत्पन्थाः ज्ञानादि, सतो वा भावः सद्भावः, सत्पथसब्भावो नाम यथार्थोपलंभः,'संसारस्स अपारगा' पारं गच्छंतीति पारगा न पारगा अपारगाः। एवं भासमाणेसु 'अह ते पडिभासेन्जा' ॥ २१४ ॥ अथेत्यानन्तर्ये तान् प्रतिभाषते 'भिक्खू मोक्खविसारदो' विसाग्दो नाम सिद्धान्तविनायकः, स किं पडिभासति ?, एवं तुज्झेऽवभासंता दुवक्खं चेव सेवधा, दुपक्खो णाम संपराईयं कम्म भण्णति गृहस्थत्वं च, किंच 'तुम्भे भुंजह वाएसु' सिलोगो॥२१५।। तुब्भे जेहिं भिक्खाभायणेहिं भिक्खं गेहध तेहि आसंगं करेह, आजीविका परातकेसु कंसपादेसु भुंजंति, आधारोवकरणसज्झायज्झाणेसु य मुच्छं करेह, गिलाणस्स पिंडवातपडियाए गंतुमसमत्थस्स भत्तमंतेहिं कुलगेण वा अण्णतरेण वा मत्तेहिं अमिहर्ड भुंजेह, एवं तुम्भेहिं पादपरिभोगेहिं बंधोऽणुण्णाओ भवति, अन्तग य कायवधो, सो य तुब्भ णिमित्तं आणतो भत्तिमंतोऽवि कम्मबंधेण लिप्पति, पाणिपायपि ण कायव्वं जति पादे दोसो, स च किं तुम्भ देतोणद्वसप्पधसब्भाव उदाहु सप्पधि वट्टति ?, अविण्णाणा य मिगसरिसा तुम्मे जेण असंकिताई संकथ संकितढाणाई ण संकथत्ति,'तंच वीओदगंभोत्त'त्ति कन्दमूलानि ताव सयं भुंजह, सीतोदगं पिबध, एवं पुढवितेउवाउवधे वट्टह, जं च छकायवधेण णिप्फ उद्देसियं तं भुंजह, तुम्मे चेव गिहत्थसरिसा, पावतरा वा गिहत्थेहि, येन ते गृहस्था अनभिगृहीतमिथ्यादृष्टयोऽपि भवंति, न तु भवंतः, जेण अभिग्गहितमिच्छदिट्ठिणो साधुपरिवायं च करेह, दव्वं खित्तं कालं सामत्थं च पुणो वियाणित्ता कीतकडच्छेजादिसुवि दोसा भाणितव्या, ते एवं असंजतेहिंतोऽवि पावतरा NaInHTOTHAIIMINAPaintinedminimal ॥११॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy