SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकताङ्गचूर्णिः ॥११३।। समुत्थानादि PAITHAITASTUTII मरियव्वं चा, ण उ पिट्ठतो पेहंति, अपत्ते जुद्धे जुद्धमाणे वा, किं परं मरणं भवेत् ?, मरणादप्यनिष्टतम अश्लाध्यत्वं, मरणादपि विशिष्यते भग्नप्रतिज्ञजीवितं, उक्तः प्रशस्त दृष्टान्तः, तदुपसंहारः प्रशस्त एव । एवं समुट्टितं भिक्खं सिलोगो ।। २१०॥ सम्यग् उत्थितं समुत्थितं दव्यसमुत्थाणेण भावसमुत्थाणेण य, आगारवंधणं छिच्या अज्झत्थो, अवसीतयाणं 'आरंभ तिरियं कटु'त्ति दव्वे भावे वाऽऽरंभः, तिरियं णामादि, तिरिच्छ बोलेंति, अनुलोमेहिं दुक्खमतिकाम्यते नदीश्रोनोवत् परीसहोपसर्गा, णिउणो पोव्वाणरजकंखी, अत्तत्ताए-आत्महिताय सर्वतो संबजेत् , सिद्धिगमनोद्यतेन मनसा, अथवा आतो-मोक्षो संजमो वा अस्यार्थः, आतत्थाए, अथवा आप्तस्यात्मा आप्तात्मा आप्तात्मैव आत्मा यस्य स भवति अप्पात्मा इष्टो, वीतराग इव बजेदित्यर्थः, अज्झत्थविसीदणत्ति गतं । इदाणिं परवादवयणं, तं अत्तट्ठाए परिव्ययंत 'तमेगे पडिभासंति' सिलोगो ।। २११ ॥ तमिति तं अत्तट्ठयाए संवुडं रीयमाणं, एगे ण सव्वे, समंता भासंति परिभासंति, आजीवप्रायाः अन्यतीथिका, सुत्तं अणागतोभासियं च काऊण बोडिगा, 'साधुजीवणं'ति णाम साधुवृत्तिः अपापजीवनमित्यर्थः, जे ते एवं भासंति 'अंतर ते समाहिते' अंतए नामानाभ्यन्तरतः-दूरतस्ते समाधिए, णाणादिमोक्खो परसमाधी, अत्यन्ते असमाधौ वर्तन्ते, असमाहिए अकारलोपं कृत्वा, संसारे इत्यर्थः, किं प्रभाषन्ते ? 'संबद्धसमकप्पाओ' सिलोगो ॥२१२॥ समस्तं बद्धाः संबद्धा-पुत्रदारादिभिर्ग्रन्थैर्गृहस्थाः, संबद्धैः समकल्पाः तुल्याः इत्यर्थः, जहा गिहत्था माता मे पिता मेत्ति एवमादिभिः संगैबद्धा, अण्णमण्णसमुत्थिता णाम माता पुत्ते मुच्छिता पुत्तोवि मातरि एवं भवंतोऽपि शिष्याचार्यादिभिः परस्परसंबद्धाः, अन्यच्चेदं कुर्वता 'पिंडवातं गिलाणस्स, जं सारेध दलाध य' पिंडस्य पातः पिंडपातः भिक्षं, एवं पिडावायं गिलाणस्स आणेत्ता दv, यच्च पररपरतः सारेध वारेध पडिचोदेध सेजातो
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy