SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकताङ्गचूर्णिः ॥११२॥ एवमनेन प्रकारेण 'तु' पूरणे, एगे, ण सव्वे, संजमे तैस्तैः प्रकारैः अबलं ज्ञात्वा अप्पगं'अणागयं भयं दिस्स' अणागतं णाम अनागत भयादि अप्पत्तं, मा णाम एवं होजत्ति, ततः 'अवकप्पंतिमं सुतं' अव चरक्षणादि, अवकल्पयंति अधीयंत इत्यर्थः,'इमानी'ति अर्थोपार्जनसमर्थानि गणियणिमित्तजोइमवायसद्दसत्थाणि, 'को जाणति वियोवायं' सिलोगो ॥२०७॥ विउवातो णाम व्युपातः, सो उण इत्थीपरीसहातो भवति, हाणपियणादिणिमित्तं उदगाओ वा, वा विकप्पे, जो वा जस्स पलिओवमादि, परिसहजिता अमुकेण लिंगेण कोंटलवेंटलादीहिं कजेहिं अज्झाणेण चोदिजंता य वक्खामो, चोदिजंता-पुच्छिजंता, प्रायशः कुण्टलट्ठीओ लोगो समणे पुच्छति, तत्थ चरेस्सामो, विजामते य पउंजिस्सामो 'णो ण अत्थि पकप्पियंति ण किंचि अम्हेहिं पुयोवजितं धणं पेइयं |वा, एवं णचा पावसुतपसंगं करेंति, 'इच्चेवं पडिलेहंति ॥२०८॥ इति एवं इच्चेवं, पडिलेहंति णाम समीक्षते-संग्रहारेंति, भावग्गहणं भावणूमाई पडिलेहंति, 'वितिगिंछासमावण्ण'ति, किं संजमगुणे सक्केस्सामो ण सक्केस्सामोत्ति, उक्तं हि-"लुक्खमणुण्डमणियतं कालाइकंतभोयणं विरसं।" दिद्रुतो पंथाणं व अकोवितो, जहा देसितो विगलपथे चितेतो अच्छति-किमयं पंथो इच्छितं भूमि जाति ?, एगत्तोवि ण णिव्वहति, अकोविया अयाणगा, उक्ताः अप्पसत्था, इदाणिं पसत्था-'जे तु संगामकालंमि' सिलोगो ॥२०९।। जेत्ति अणिद्दिटुणिद्देसे, तु विसेमणे, ज्ञाता णाम प्रत्यभिज्ञाता नामतः कुलतः शौर्यतः शिक्षातः, तद्यथाचक्रवत्तिबलदेवा वासुदेवमाण्डलीकादयः, प्राकृताश्च वीरपट्टगेहिं बद्धगेहिं सण्णवद्धवम्मियकवय उप्पीलियसरासणपट्टिया गहियाउधपथरणा समूसियधयग्गा सूरा एवं चक्रवादीनां पुरतो गच्छंति, सुरपुरंगमा न ते बलयादीणि पडिलेहन्ति, ते तु संपहारेंति "तरितव्वा च पइणिया मरियव्य वा समरे ममत्थएणं । असरिसजणउल्लाप्रयाण हु महितव्या कुले पसूपएणं ।।१।। परबलं जेतव्वं ।। ॥११२॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy