SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रताङ्गचूर्णि : ॥११०॥ इन्द्रियक्षमै र्विषयैर्यथेष्टतः 'भुंजा हिमाई भोगाई' इमानीति विद्यमानानि प्रत्यक्षाणि वा महरिसित्ति, एवमपि असावस्माभिरन्यैर्वा पूजनीयश्च किंचान्यत्-तमेवं णिमंतयंति 'वत्थगंधमलंकारं ' सिलोगो ॥ १९८ ॥ वत्थाणि - अयिणगादीणि गंधा- कुष्ठादयः अलंकारा-हारादयः, स्त्रियः अहं ते धूतं भगिणीं वा देमि, अण्णं वा जं इच्छसि, सयणाई अत्थुतपच्चुत्थुताणि, चशब्दात् लोहीलोहकडाहकडुच्छुगादीणि सव्वो घरोवक्खरो, सहीणे जारिसो चैव मम परिच्छतो तारिसं चैव दलयामि तेनोपचितो जाहिमाई भोगाई या विधीयमानानि, आउसो ! पूजयामि ते, साम्प्रतमेभिर्वस्त्रादिभिः पूजयामि, पूजयीष्यामश्च त्वं सर्वसच्चवशयिता भविष्यसि किं चान्यत्-न च तवास्माभिरभ्यर्थ्यमानस्य कृततपः प्रणाशो भविष्यति, कथं ?, 'जो तुमे नियमो चिण्णो' सिलोगो ॥। १९९ ।। इंदियोईदिएहिं चीर्णो- कृतः भिक्खुभावंमि उत्तमो, भिक्खुभावो णाम पव्वज्जा. उत्तमो असरिसो, अगारमावसंतस्स सव्वसो चिट्ठी, तथा संविजते वा, न विनश्यतीत्यर्थः, लोकसिद्धमेव ससुक्कयस्स विपुलत्ता । किंचान्यत्- 'चिरं दूइजमाणस्स' सिलोगो ॥ २०० ॥ चिरं तुमे धम्मो कतो, दूइजता य णाणापगारा देसा दिट्ठा, तोवणाणि तित्याणि य, 'दोप इदानीं कुतस्तव ?' किं त्वया चौरत्वं कृतं पारिदारिकत्वं वा ?, अथवा दोसो पावं अधर्म इत्यर्थः स कुतस्तव १, क्षपितस्त्वया कृतं सुमहत्तपः, ण य ते उपव्ययंतस्स वयणिज्जं भविस्सति, किं भवं चोरो परदारिगो वा १, ननु तीर्थयात्रा अपि कृत्वा पुनरपि गृहमागम्यते, एवमादिभिः हस्त्यश्वरथवस्त्रादिभिः निमन्त्रणैथ ते अणियलगा वा 'इच्चेव णं णिमंतेंति णीयारेण व सूयरं' णीयारो णाम कुंडगादिया, स तेण णीयारेण द्वितो घरे सूयरगो अडविंण वच्चति मारिजति य एवं सोऽवि असारेहि निमंतितो तो भोतुं मरणणरगा दियाई दुखाई पावेंति । 'चोदिना भिक्खुचरियाए ' सिलोगो || २०१ ॥ चोदिता नाम वेधिता तजिया बाधिता वखादि प्रलोभनं ॥११०॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy