SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म समवायाङ्ग सम्र॥ चोधुं अंग कथा परिचय। ॥२२६॥ | स्सहयणिसिटाणं २ घोरपरीसहपराजियासहपारद्धरुद्धसिद्धालयमग्गनिग्गयाणं ३ विसयसुहतुच्छ आसावसदोसमुच्छियाणं ४ विराहियचरित्तनाणदसणजइगुणविविहप्पयारनिस्सारसुन्नयाणं ५ संसारअपारदुरकदुग्गइभवविविहपरंपरापवंचा । धीराण य जियपरिसहकसायसेपणधिइधणियसंजमउच्छाहनिच्छियाणं आराहियनाणदंसणचरित्तजोगानिस्सल्लसुद्धसिद्धालयमग्गमभिमुहाणं सुरभवणविमाणसुखाइं अणोवमाइं। भुत्तूण चिरं च भोगभोगाणि ताणि दिव्वाणि महरिहाणि ततो य कालकमचुयाणं जह य पुणो लद्धसिद्धिमग्गाणं अंतकिरिया। चलियाण य सदेवमाणुस्सधीरकरणकारणाणि बोधणअणुसासणाणि गुणदोसदरिसणाणि। दिटुंते पञ्चय य सोऊण लोगमुणिणो जहट्ठिय सासणम्मि जरमरणनासणकरे । आराहिअसंजमा य सुरलोगपडिनियत्ता ओवेति जह सासयं सिवं सव्वदुक्खमोक्खं । एए अण्णे य एवमाइअत्था वित्थरेण य । णायाधम्मकहासु णं परित्ता 19 वायणा संखेज्जा अणुओगदारा जाव संखेज्जाओ संगहणीओ। सेणं अंगट्टयाए छठे अंगे दोसुअक्खंधा एगूणवीसं अज्झयणा, ते समासओ दुविहा पण्णत्ता, तं जहा-चरिता य कप्पिया य, | G ॥२२६॥
SR No.010536
Book TitleAgam 04 Ang 04 Samvayang Sutra Part 04
Original Sutra AuthorN/A
AuthorJethalal Haribhai
PublisherJain Dharm Prasarak Sabha
Publication Year1939
Total Pages681
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy