SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ समवाय २६ ॥ ॥ ९४ मू०-छवीसं दसकप्पववहाराणं उद्देसणकाला पन्नत्ता, तं जहा-दस दसाणं छ कप्पस्स दस समवायाङ्ग १ ववहारस्स । १ । अभवसिद्धियाणं जीवाणं मोहणिजस्स कम्मस्स छवीसं कम्मंसा संतकम्मा सूत्र॥ चोधु अंग पन्नत्ता, तं जहा-मिच्छत्तमोहणिज्जं सोलस कसाया इत्थीवेदे पुरिसवेदे नपुंसकवेदे हासं अरति रति भयं सोगं दुगंछा । २॥ ____इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं छवीसंपलिओवमाइं ठिई पन्नत्ता १ । अहे सत्तमाए पुढवीए अत्थेगइयाणं नेरइयाणं छवीसं सागरोवमाइं ठिई पन्नत्ता । २। असुरकुमाराणं देवाणं अत्थेगइयाणं छवीसं पलिओवमाइं ठिई पन्नत्ता । ३। सोहम्मीसाणे णं देवाणं अत्थेगइयाणं छव्वीसं पलिओवमाइं ठिई पन्नत्ता। ४। मज्झिममज्झिमगेवेज्जयाणं देवाणं जहण्णेणं छव्वीसं सागरोवमाइं ठिई पन्नत्ता ।५। जे देवा मजिमहेट्ठिमगेवेजयविमाणेसु देवत्ताए उववन्ना तेसि णं देवाणं उक्कोसेणं छवीसं सागरोवमाइं ठिई पन्नत्ता । ६ ॥ - ते णं देवा छवीसाए अद्धमासाणं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा १। ॥९४॥
SR No.010536
Book TitleAgam 04 Ang 04 Samvayang Sutra Part 04
Original Sutra AuthorN/A
AuthorJethalal Haribhai
PublisherJain Dharm Prasarak Sabha
Publication Year1939
Total Pages681
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy