SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ POS चोथु । अंग ॥ ॥२७॥ । चउत्थीए पुढवीए अत्थेगइयाणं नेरइयाणं अट्ठ सागरोवमाई ठिई पन्नत्ता २ । असुरसमवायाङ्ग / कुमाराणं देवाणं अत्थेगइयाणं अट्ठ पलिओवमाइं ठिई पन्नत्ता ३ । सोहम्मीसाणेसु कप्पेसु म सत्र ॥ अत्थेगइयाणं देवाणं अट्ठ पलिओवमाइं ठिई पन्नत्ता ४ । बंभलोए कप्पे अत्थेगइयाणं देवाणं अट्ठ सागरोवमाइं ठिई पन्नत्ता ५ । जे देवा अचिं अच्चिमालिं वइरोयणं पभंकरं चंदाभं सूराभं सुपइट्ठाभं अग्गिच्चाभं रिट्ठाभं अरुणाभं अरुणुत्तरवडिंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं अट्ठ सागरोवमाई ठिई पन्नत्ता ६॥ ते णं देवा अटण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा १।। तेसि णं देवाणं अट्ठहिं वाससहस्सेहिं आहारटे समुप्पजइ २ । संतेगइया भवसिद्धिया जीवा जे अट्टहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति जाव अंतं करिस्संति ३॥ सूत्रं-८। मूलार्थ-आठ मदना स्थानो कह्या छे, ते आ प्रमाणे-जातिमद, कुलमद, बलमद, रूपमद, तपमद, श्रुतमद, लाभमद, ऐश्वर्यमद (१)। आठ प्रवचन माताओ कही छे, ते आ प्रमाणे-ईर्यासमिति, भाषासमिति, एपणासमिति, आदानभांडमात्रनिक्षेपणासमिति, उच्चारप्रस्रवणखेलजल्लसिंघाणपारिष्ठापनिकासमिति, मनगुप्ति, वचनगुप्ति, कायगुप्ति (२)। वाणव्यंतर ॥२७॥
SR No.010536
Book TitleAgam 04 Ang 04 Samvayang Sutra Part 04
Original Sutra AuthorN/A
AuthorJethalal Haribhai
PublisherJain Dharm Prasarak Sabha
Publication Year1939
Total Pages681
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy