________________
१२६ श्री जैनहितोपदेश भाग ३ जो. चित कर्मनो क्षय तो तप वडेज थाय छे. अने त्यारेज अक्षय पदनी प्राप्ति थइ शके छे. माटे संयमनी खरी सफलता पण तपथीज सिद्धं थाय छे.
-
॥३२ ॥ सर्वनयाश्रय-अष्टकम् ॥ धावन्तोऽपि नयाः सर्वे, स्युर्भावे कृतविश्रमाः॥ चारित्रगुण लीनः स्या, दिति सर्वनयाश्रितः॥१॥ पृथङ् नयामिथः पक्ष, प्रतिपक्ष कदर्थिताः॥ समवृत्ति सुखास्वादी, ज्ञानी सर्वनयाश्रितः ॥ २॥ नाप्रमाणं प्रमाणं वा, सर्वमप्य विशेषितं ॥ . विशेषितं प्रमाणं स्या, दिति सर्वनयज्ञता ॥३॥ लोके सर्वनयज्ञानां, ताटस्थ्यं वाप्यनुग्रहः ॥ स्यात्पृथङ् नयमूढानां, स्मयार्तिर्वातिविग्रहः ॥ ४ ॥ श्रेयः सर्वनयज्ञानां, विपुलं धर्मवादतः ॥ शुष्क वादाविवादा च, परेषां तु विपर्ययः ॥५॥ प्रकाशितं जनानां यै, मतं सर्व नयाश्रितम् ॥