SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ १२२ श्री जैनहितोपदेश भाग ३ जो. पने एकाग्रपणे ध्यावे छे, एवा आत्म गुण - विश्रामी सुप्रसन्न धीर महापुरुषनी जगतमां कोण होड करी शके ? आवा महापुरुषोने ज अनेक प्रकारनी उत्तम लब्धि, सिद्धि विगेरे संभवे छे, अने आवा ध्याता पुरुषोज अंते ध्येय रूप थाय छे. ॥ ३१ ॥ तपाष्टकम् ॥ ज्ञानमेव बुधाः प्राहुः, कर्मणां तापना तपः ॥ तदाभ्यंतर मेवेष्टं, बाह्यं तदुपबृंहकम् || १ || आनुस्रोतसिकी वृत्ति, बालानां सुखशीलता ॥ प्रातिस्रोतसिकी वृत्ति, ज्ञनिनां परमं तपः ॥ २ ॥ धनार्थिनां यथा नास्ति, शीततापादि दुस्सहं || तथा भव विरक्तानां तत्त्वज्ञानार्थिनामपि ॥ ३ ॥ सदुपाया प्रवृत्ताना, मुपेय मधुरत्वतः ॥ ज्ञानिनां नित्य मानंद, वृद्धिरेव तपस्विनां ॥ ४ ॥ इत्थं च दुःखरूपत्वात्, तपो व्यर्थ मितीच्छतां ॥ बौद्धानां निहता बुद्धि, बौद्धानंदा परीक्षयात् ॥ ५ ॥
SR No.010503
Book TitleJain Hitopadesh Part 2 and 3
Original Sutra AuthorN/A
AuthorKarpurvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1908
Total Pages425
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy